पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाप्ये उदु त्पद् दर्शतं वर्पुर्दिव ऐति प्रतिहरे । यदी॑मा॒ाश॒र्ध्वह॑ति दे॒न एत॑श॒ो विश्व॑स्मै॒ चक्ष॑से॒ अर॑म् ।। १४ ।। उत् । ॐ इति॑ । स्यत् । द॒र्शतम् । वपु॑ । दि॒व । ए॒ति॒ । प्र॒तिहरे । यत् । ई॒म् । आशु | चहति । दे॒व । एत॑श | निश्च॑स्मै | चक्ष॑से । अर॑न् ॥ १४ ॥ नेट० दिव उत् एति तदिद दर्शनीय रूपम् आदित्याय्यम् अत्समीपे । यत् एनम् अध वहति देवनशील एवशवर्ण विश्वस्मै चक्षसे सर्वेषा दर्शनाय पर्याप्त इति ॥ १४ ॥ २४५१ शीर्ष्णःशी॑णो॒ जग॑तस्त॒स्थुप॒स्पति॑ स॒मवा॒ा विश्व॒मा रज॑ः । स॒प्त सरः सुवि॒ताय॒ सूर्ये वर्हन्ति ह॒रितो रथै ॥ १५ ॥ [ अ५ अ५८ व १ शीर्ण ऽशीर्ष्ण । जग॑त । त॒स्थुप॑ः । पति॑म् | स॒मप॑ । विश्व॑म् । आ । रज॑ । । स॒प्त । स्वसा॑र । सु॒वि॒ताय॑ । सूर्य॑म् | वह॑न्ति । ह॒रिते । श्यै ॥ १५ ॥ बेङ्कट० उच्छ्रिताद् उच्छ्रिताद् देशात् जगत स्थावरस्य च स्वामिन सर्वस्य लोकस्य समीपे सप्त स्वय सारिणय सभ्युदयाय सूर्यम् आ वहन्ति हरित रखे ॥ १५ ॥ इति पञ्चमाष्टके पञ्चमाध्याये दशमो वर्ग ॥ तच्चक्षु॑र्दे॒षहि॑तं शु॒क्रम॒चर॑त् । पश्ये॑म श॒रद॑ः श॒तं जीये॑म श॒रद॑ः श॒तम् ॥ १६ ॥ तत् । चक्षु॑ । दे॒वऽहि॑ितम् । श॒क्रम् | उ॒चर॑त् । म | श॒रदे | श॒तम् | जीलैम | श॒रदे | श॒तम् ॥ चेङ्कट० तत् प्रकाशक दवैनिंदित ज्वलद् उद्यत् पश्यम् शरद शतम् । पश्यन्तच जीवेम शरद शतम् ॥ १६ ॥ काव्ये॑भिराभ्या या॑तं वरुण द्यु॒मत् । मि॒त्रश्च॒ सोम॑पीतये ॥ १७ ॥ काव्येभि । अ॒ाम्य॒ । आ । य॒ातम् । वरूण | धुमत् । मित्र | च॒ । सोम॑ऽपीतये ॥ १७ ॥ पेस्तसिौ आ गच्छवम् दीतियुक्तम् सहण 1 मित्र च सोमणानाय ॥ 1 ॥ दि॒षो धाम॑भिर्यैरुण मि॒नवचा या॑तम॒द्रुहा॑ । पिच॑तं॒ सोम॑माजी ॥ १८ ॥ दे॒व । धाम॑ऽभि । च॒रुण॒ । मि॒त्र । न्च । आ । यत॒म् । अ॒द्रुहा॑। पित्र॑तम् । साम॑म् । आ॒तुजी इत्यजी ॥ १८ ॥ थेट० दि स्थानेभ्य हे मिश्रावरणो आ गण्डतम् द्रोरधारो विद्यतम् च सोमम् आइतारी भ्रूणाम् ॥ १८ ॥ 1 'लम् वि' ४'. २. जानीन १४ राप्तस्य वि. ५५ मास्ति गूको ए भस्वाद ९ "हम् वि . १० विल जगतीति भ, अजति सम उत् विदुन्छ एम आउछु निम ३ नास्ति विम ७ मावि ल लम