पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समान्ये स॒प्र॒ऽअ॒यो । अ॒स्तु॒ । स । क्षयै । प्र । नु । याम॑न् । सु॒ऽदान॒व । ये । न॒ । अह॑ । अ॒ति॒ऽपिप्र॑ति ॥ ५ ॥ चेङ्कट० शोभनरक्षणम् प्र भवतु तत् गृहम् २ "अहस हे अविपारमन्ति ॥ ५ ॥ हे शोभनदाना | भवता गमने, ध्ये भवन्त अस्माकम् 1 ' इति पञ्चमाष्टके पञ्चमाध्याये अष्टमो वर्ग ९ ॥ [ अ५, अ५, ८, उ॒त स्व॒राजो अदे॑ति॒रद॑ब्धस्य व्र॒तस्य॒ ये | म॒हो राजा॑न ई॑शते ॥ ६ ॥ उ॒त । स्व॒ऽराज॑ । अदि॑ति । अन्धस्य | व्र॒तस्य॑ | ये | मह १ राजा॑न । ईश॒ते॒ ॥ ६ ॥ वेङ्कट० अपि खराज मित्राइम अदिति च असितस्य व्रतस्य वर्षणादे प्रणेतार से महान्त राजान सर्वेषाम् ईश्वरा भवन्ति ॥ ६ ॥ 1 प्रति॑ वा॒ सूर॒ उदि॑ते॒ मि॒त्रं गृ॑णीषे॒ वरु॑णम् । अर्यमणं र॒शाद॑सम् ॥ ७ ॥ प्रति॑ । वा॒ग् । सू॒रे॑ । उत्ऽव॑ते । मि॒त्रम् | गृ॒णी॒षे॒ वरु॑णम् । अ॒र्य॑मण॑म् । र॒शाद॑सम् ॥ ७ ॥ बेङ्कट० प्रति खौमि द्विविकरणाना छान्दो वृत्ति | मखद सूर्ये हिंसितणाम् असितारम् ॥ ७ ॥ अर्यमणम् च राया ह॑र॒ण्य॒या म॒तिरि॒यम॑वृ॒काय॒ शव॑मे । इ॒यं विप्रा॑ मे॒धसा॑तये ॥ ८ ॥ रा॒या । हिर॒ण्य॒ऽया । म॒ति । इ॒यम् । अ॒व॒काय॑ । शव॑से । इ॒यम् । विप्रा॑ मे॒धसा॑तये ॥ ८॥ बङ्कट० धनेन हेतुना हिरण्येच्छपाच इयम् स्तुति स्तेनवर्जिताय बलाय छ। इयम् प्राइयो मिनावरणयो यज्ञभजनाय च इति ॥ ८ ॥ ते स्पा॑म॒ देव वरु॑ण॒ ते मंत्र सूरिभि॑िः स॒ह । इप॒ स्व॑श्च धीमहि ॥ ९ ॥ ते ॥ रया॒म॒ ॥ दे॒व॒ ॥ वृ॑ह॒ण | ते ! मि॒त्र सुरि | | इष॑म् | स्वरिति॑ स्वः॑ । च॒ । वा॑म॒हि॒ ॥९॥ बेट० ते वय भवाम समृद्धा हे देव | वरुण ! ते मित्र | स्तोतृभि पुत्रै सह स्याम | अक्षम् च सर्वे धारयेम ॥ ९॥ च॒वः सुरेचक्षसोऽग्निजि॒िह्वा ऋतावृधः । श्रीणि॒ ये ये॒मुविँ॒दधा॑नि धी॒ीर्वश्वा॑नि॒ परि॑भूतिभिः ॥ १० ॥ नारित मुकरे २.२ अंदमैनेवि सोवृते ए एम ४. 'करणाना भई ५ तु. १८७५०६ धारयाम चि. ३. भि