पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च ६६, मै १ ] सप्तमेमण् अ॒पः । स्तोम॑ः | ब॒रु॒ण । मि॒त्र | तुम्प॑म् | सोम॑ः । शुक्रः । न । वा॒यवे॑ । अयमि॒ अ॒षि॒ष्टम् । धिय॑ः । जि॒श॒तम् । पुर॑मऽधः । यु॒यम् । पा॒न॒ । स्व॒स्तिभिः॑ः । सदा॑ । नः॒ः ॥ ५ ॥ घेट पूर्व व्याख्याता (श ७,६४,५८.) ॥ ५ ॥ इति पत्रमाष्टके पचमाध्यापे सहमो वः ॥ [ ६६ ] चलिये मैत्रापरुणिकंचिः मिश्रावस्मी देवता, चतुध्यांदियोवइयत्तानाम् आदित्य, धतुदेश्यादियोदश्यन्तानां सूर्यः । गायत्री छन्दः, दशम्यादिपञ्चदशन्तानां प्रगाधः { समा वृहत्य, विषमाः सतोगृहत्मः ), पोटश्याः पुरउब्जिकु प्र मि॒त्रयो॒ोर्चरु॑णयो॒ स्तोमो॑ न तु शु॒भ्य॑ः । नम॑स्वान् तुविजा॒तयः ॥ १ ॥ प्न 1 मि॒त्रयो॑ः । वरु॑णयोः । स्तìर्मः । नः । ए॒तु । शुष्यैः | नम॑स्वान् । स॒त्रेऽजा॒तयो॑ः ॥ १ ॥ वे एतु मिशावरुणयोः सम्पदोषः स्तोमः सुखबिह: इविष्मान् बहुजननयोः ॥ ९ ॥ 1 या धा॒रय॑न्त दे॒वाः सु॒दक्षा दक्षि॑पितरा | अ॒सु॒र्या॑प॒ प्रम॑हसा ॥ २ ॥ या । धा॒रय॑न्त । दे॒वाः । सु॒ऽदक्ष । दक्ष॑ऽपितरा | अ॒स॒र्या॑य । प्रम॑सा ॥ २ ॥ बेङ्कट० यो अधास्यद् देवाः शोभनयको दक्षपितरौ यह रक्षकं ययोः तो मर्यायसुराणां स्वभूताय बलाय सत् प्रतिहई मष्टतेजसौ इति ॥ २ ॥ ता नः॑ स्ति॒षा त॑नूपा बरु॑ण जरनु॒णाम् | मित्र॑ स॒धय॑तं॒ धिय॑ ॥ ३ ॥ सा । नः॒ 1 स्त॒ऽपः । त॒नू॒ऽपा । वरु॑ण । ज॒नु॒णाम् । मित्र | सु॒धय॑सम् । धियः॑ः ॥ ३ ॥ गृहाणं च रक्षको हे वरुण स्तोतॄणाम् मिय! च साधयतम् कर्माणि ॥३॥ । ये तो यद॒द्य सूर॒ उदि॒तेऽना॑गा मि॒त्रो अ॑र्य॒मा । सु॒वाति॑ सवि॒ता मर्गः ॥ ४ ॥ यत् । अ॒द्य । सूरे॑ । उइ॑वे । अना॑गाः । मि॒त्रः | अर्य॒मा । सु॒वाति॑ । स॒वि॒ता । भगा॑ः ॥ ४ ॥ वेङ्कट० यह अय उदिते सूर्ये भनागतः भस्मान् मित्राय प्रेरयतिखे फोयाम इति चावयशेपः ॥ ॥ सु॒प्रि॒वीर॑स्तु॒ स क्षय॒ प्र नु याम॑न्त्सुदानवः । ये नो ॲहो॑ऽति॒पिप्र॑ति ॥ ५ ॥ १-१. नाहित मूको. २. बहून् जननय. वि हून् जननयोग्यान् ५.वि रवभूतया ४. थापा विमवधा भल, महार लम. वि: तूनी भलन लभ. ७७ व घोषित, ३. यावर एज. ६. पून