पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतसे मणालम् तू ५७, मं २ ] ये० खोतारो युष्माकम् मास्तम् शम, महादमित्यर्थ सह स्तुवन्ति । ये कम्पयन्ति धावापृथिन्दौ अपि विस्तीर्णे उद्गुणः । उसरोऽर्ध: परोक्षः ॥ १ ॥ २४२७ हे यष्टव्याः | प्र मदन्ति यज्ञेषु लेन पिन्वन्ति च मंघम् यदा गच्छन्ति नि॒वे॒तारो॒ दि म॒रुतो॑ गृ॒णन्तै प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ । अ॒स्माक॑म॒द्य वि॒दथे॑षु ब॒रा चीतये सदत पिप्रियाणाः ॥ २ ॥ । नि॒ऽच॒तार॑ः । द्वि | गृ॒रुतः॑ः । गृ॒णन्त॑म् | प्र॒ऽने॒तारैः । यज॑मानस्य | मन्भे । अ॒स्माक॑म् । अ॒थ | वि॒दयैश् । वर्दिः । आ । बीतयै । सदत | पिप्रियाणाः ॥ २ ॥ बेट० स्वसिनायवने स्थापयिवारः हि मस्तः स्तुवन्तम् । द्वितीया च दृष्टा प्रणेतारः" यजमानस्य अभिलपितम्। अस्माकम् अय यज्ञेषु वर्हिः आसीदत सोमपानाय श्रीयमाणाः ॥ २ ॥ आ नैताव॑द॒न्पे म॒रुतो यथ॒मे आज॑न्ते रु॒क्मैरायु॑धैस्त॒नूभिः । आ रोद॑सी विश्व॒षस॑ः पिशा॒नाः स॑मा॒नम॒ञ्ज्य॑खते शुभे कम् ॥ ३ ॥ , न । ए॒ताव॑त् । अ॒न्ये । म॒रुत॑ः । यथा॑ ॥ इ॒मे । भ्राज॑न्ते । रु॒क्मैः । आयु॑धैः । त॒नूभिः॑ः । 1 । रोद॑सी इति॑ । वि॒श॒ऽपिः | पि॒शानाः | समानम् | अखि | अ॒ज्जते । शुभे । कम् ॥३॥ चेङ्कट० न एतावत् ये केचन राजन्ते मस्तः यथा इसे भाजन्ते रुक्मैः आभरणै णश्च द्यावापृथिव्यौ 'विश्वान् पिशः' आभिमुज्येन पिशानाः | पिशिः आश्लेषकमी ] द्यावापृथियौ सर्व एक व्यानुवाना इत्यर्थः । त इमे समानम् आभरणम्॥ आत्मशरीरेषु अडते" शोभनार्थम् ॥ ३॥ ऋ॒ध॒क् सा वो॑ मरुतो दि॒धुद॑स्तु॒ य व आगेः पुरुषता करोम | मा व॒स्तस्या॒मप॑ भूमा यजत्रा अ॒स्मे वो अस्तु सुमतिश्वनिष्ठा ॥ १४ ॥ ऋ॒ध॑क् । सा । ब॒ः । मह॒तः । दि॒द्युत् । अस्तु । यत् । ब॒ । आर्गः । पुरु॒षत | करोम | मा 1 व॒ः । तस्या॑म् । अपि॑ । भू॒म॒ । य॒ज॒त्राः । अ॒स्मै इति॑ । व॒ः। अ॒स्तु । सु॒ऽम॒ति । वने॑ष्ठा ॥४॥ । चेट० पृथग्मको दूरे बंदू दः हे महत ! दिद्युत् आयुर्थ भवतु, यद्यपि वर्ष सुष्माकं पुरुश्त्वेन मालिशत्वे "आग कुम मा "युष्माकम् तस्याम् विद्युति अपि भूम। क्षभिभवोऽव्यय । विशनावती ॥ ४ ॥ हे पन्या ! पुष्माकम् असुमति. १. मस्तम् २. विद्वन्ति थ', विदन्ति वि. ३. या अ ४ रोडवेंचं ह प्रस्तावः ५. स्तुवन्तः मूको, ६. हदिइटाल लभ, ७. प्रणेता मूको. ८. सोद मूलो. ९. विश्वान् बिशः वि' ल; विशन विश्व: म; विश्वलियः ञ, १० पिपिशिः विलः विदिभिः १ लन. खू लक्ष लावं.. 11. मदर १२. अजन्ते मूको. १३ दलानिदिक, क्लानिश्येन अॅ बलानिधन शम, बलानिधन १४-१४. झगकूर्मः मूको. ६४-१५, केमिभू' वि अ', 'पि मिभू* ल. १६, इमदन् मूको