पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२६ ऋग्वेदे समाध्ये [ क्ष ५, अ ४, ज २६ भूरि॑ चक्र मरु॒तः फित्र्या॑ण्यु॒क्थानि॒ या च॑ श॒स्यन्ते॑ पु॒रा चि॑त् । म॒रुद्भरु॒ग्रः पृत॑नासु॒ सहा॑ म॒रुद्ध सता बाज॒म ॥ २३ ॥ भूरि॑ । च॒क्र । म॒रुत॒ । पित्र्यो॑णि । उ॒क्थानि॑ । या । च॒ ॥ श॒स्यन्ते॑ । पुरा । चित् । म॒रुत्ऽमे॑ । उ॒ग्र 1 पृत॑नासु॒ । साळ्दो | म॒रुतमै | इत् । सनिता । राज॑म् | अर्जी ॥ २३ ॥ चेङ्कट० भूरीणि शद कृतवान् पितृभि कृतानि उक्थानि हे मदत 1, यानि व शस्यन्ते गतेऽपि बाले ? मरुद्भि उद्गुणों वीर मृतनासु शत्रूणा सोढा भवति । मरुद्धि एवं सम्भक्ता सभाम अश्व खोतु ॥ २३ ॥ अ॒स्मे वी॒रो म॑रुतः शु॒ष्प॑स्तु॒ जना॑नां॒ यो असु॑रो विध॒र्वा । अ॒षो येन॑ सु॒क्षतये॒ तरे॒माध॒ स्मोक अ॒भि च॑ः स्याम २४ ॥ । अ॒स्मे इति॑ । वी॒र । म॒रु॒त॒ । शु॒ष्मी | अ॒स्तु | जना॑नाम् । य । असु॑र । वि॒ऽव॒र्ता । अ॒पः॑ । येन॑ । सु॒ऽक्षि॒तये॑ । तरेम । अर्ध । स्वम् 1 ओक॑ । अ॒भि । व॒ । स्या॒म॒ ॥ २४ ॥ वे० अस्माकम् घोर दे मरुत ! बलवान् अस्तु, जनानाम् य बलवान् बिभर्ता भवति व्यास | "येन शोभनाय निवासाय बीरण तोम युद्धन् । अथ युष्माक स्वभूतन् ओक वयम् अभि भवेत । यज्ञगृह मामुयामेति ॥ २४ ॥ तन्न॒ इन्द्रो बरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुपन्त । शर्म॑न्त्स्याम म॒रुता॑मु॒पस्थे॑ यूयं पा॑त स्व॒स्तिभिः॒ः सदा॑ नः ॥ २५ ॥ तत् । न । इन्द्र॑ । वरे॑ण । मि॒त्र | अ॒ग्नि | आप॑ । ओष॑धी । व॒निन॑ । जु॒ष॒न्त॒ । शर्म॑न् । स्या॒म । मरु॒म् । उ॒पस्थे | यु॒यम् पातु । स्वस्तिऽभि॑ि ॥ सदा॑ । न॒ ॥ २५ ॥ घेडट० पूर्व व्याख्यातेयम् ऋक् ( ७, ३४,२५ ) ॥ २५ ॥ इति पञ्चमाष्टके चतुर्थाध्याये षड्शो वर्ग। En [49] 'बसिष्ठो मैत्रावरूणिरुषि मरुतो देवठा द्धिप् धन्व } म वो नाम॒ मारु॑तं यजत्राः प्रय॒ज्ञेषु॒ शव॑सा मदन्ति । ये रे॒जय॑न्ति॒ रोद॑सी चिद॒र्वी पिन्व॒न्त्युत्स॒ यदवा॑सुरु॒नाः ॥ १ ॥ मध्ये 1 च॒ नाम॑ । मारु॑तम् | य॒जन्ना | प्र । य॒ज्ञेषु॑ । शव॑सा । म॒द॒न्ति॒ । ये । रेजयन्ति । रोद॑सी इति॑ । चि॒त् उ॒व इति॑ । पिव॑न्ति । उत्स॑म् । यत् । अयोसु । उ॒मा ॥ १ ॥ 2. नास्ति वि. २ उद्गीर्ण विसं २-३० नाहित भूको.