पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 पं. ४८, में ४ ससम मण्डलम् द॒धि॒ऽक्रावा॑णम् । ब॒त्र॒धानः । अ॒ग्निम् । उप॑ । हु॒वे । उ॒षस॑म् | सूर्यम् ] गाम् । ब्र॒ध्नम् | सं॒इच॒तोः | वरु॑णस्य ॥ व॒क्षुम् । ते । विवा॑ । अ॒स्मत् । दुःऽवि॒ता । यद॒यन्तु ॥ ३ ॥ वेङ्कट० सुनुधानः भइवम् उप ब्रुने अभिम् वयसम् सूर्यम् गाम् । मेचतुरित्यश्वनाम, मन्यमानानभिगतीति हुई तु वरणविशेषणम्। संपतोः हृदणक्ष्य महान्तम् भ्रुम् अइयम् । ते सर्वे विश्वानि शस्मतो दुरितानि पृथक् कुवैन्तु ॥ ३ ॥ द॒धि॒क्राया॑ प्रथ॒मो वा॒ाज्यवा॑यै॒ रथा॑नां मवति॒ प्र॒जा॒नन् । संवद्वान उ॒पसा सूर्यैणादि॒त्येभि॒र्वसु॑भि॒राङ्गेरोभः ॥ ४ ॥ 1 द॒धि॒ऽक्रवा॑ ॥ अ॒थ॒मः । वा॒जी । अव । अझै । रथा॑नाम् । भवति । प्र॒ऽजानन् । स॒म्ऽवि॒द॒दा॒नः । उ॒षसा॑ । सूर्ये॑ण । आ॒दि॒त्येभि॑ः । वसु॑ऽभिः । अतःऽभिः ॥ ४ ॥ वेङ्कट० दधिकावा प्रथमः बख्वाद गन्या रयानाम् अग्रे भवति गन्तव्यं देशम् प्रजानन् उष:- प्रभृतिभिः संविदानः ऐकसल्यं गतः ॥ ४ ॥ आ नो॑ दधि॒क्राः प॒थ्या॑मनक्र्त्कृ॒तस्य॒ पन्या॒मन्ये॑त॒वा उ॑ । शृ॒णोतु॑ नो॒ दैव्यं॒ शवो॑ अ॒मिः शृ॒ण्वन्तु विश्वे॑ महि॒षा अर्मुराः ॥ ५ ॥ 1 आ । नः॒: 1 द॒धि॒ऽक्राः । पृ॒थ्या॑म् । अनक्तु । ऋ॒तस्य॑ | पन्योन् । अनु॑ऽपत । इति । शृ॒णोतु॑ । नः॒ः । दैव्य॑म् । शधैः । अ॒भिः । शुम्भन्तु॑ । विश्वे॑ । म॒हि॒षाः ॥ अमेराः ॥ ५ ॥ वेङ्कट० माभिमुखयेन अनक्नु अस्माकम् दधिकाः पन्थानम् बदकेन, यज्ञस्व पन्थानम् अविच्छेदेनानुष्ठातुम् । शृणोतु अस्मान् दैव्यम् बलम् अग्भिः शृण्वन्तु विश्वे महान्तः अमूढा देवाः भक्ष्मानिति ॥ ५ ॥ 'इति पद्यमाटके तुर्थांच्या एकादशी वर्गः ॥ [ ४५]

  • ६सिष्ठी मैत्रावरुणिऋषि सविता देवता त्रिष्टुप् छन्दः ।

आदे॒वो या॑तु स॑वि॒ता सुरक्षऽन्तरि॑स॒त्रा बह॑मानो॒ अने॑ः । हस्ते॒ दधा॑नो॒ नमो॑ पु॒रूणि॑ निवे॒शय॑श्च प्रसु॒वश्च॒ भूम॑ ॥ १ ॥ ३४०७ आ । दे॒वः । यातु॒ । स॒वि॒ता । सुरः । अ॒न्तरि॑क्षाः ॥ वह॑मानः । अर्कैः । इस्ते॑ । दधा॑नः । नयो॑ । पु॒रूणि॑ । नि॒श्वे॒शय॑न् । च॒ प्र॒ऽसु॒वन् । च॒ । भूम॑ ॥ १ ॥ पेट आयातू देव सविता शोभनरलः अन्तरिक्षस्य पुरपिता अवैः मानः हस्ते प्रयच्छन् धारयन या बहूनि धनानि राम्रो निवेशयन प्रातः अन् च भूजा ॥ १ ॥ 4. अप्रिम् मूको. २. मनाममो मारिव मूको. ५. ला रपेन १९