पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जावेदे समाप्ये चेङ्कट० ते या स्टशन्तु भीर्ति यहग्या उदफस्य धारा युष्माकम् हसुनाग महत्वम् लस्सान् आ गच्छन्तु यावन्त भषय ॥ ४ ॥ [ अ५, ३४, १० सुदोहा दुहाना | प्रदास्ततमम् अय हे देवा आ गच्छव समानसनस्का 1 ए॒वा नो॑ अग्ने वि॒क्ष्वा द॑शस्य॒ त्वया॑ व॒यं स॑हसाव॒न्नास्ः । राया युजा स॑ध॒माट्टो अरि॑ष्टा यूयं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ ५ ॥ 1 ए॒व । न । अ॒ग्ने॒ । त्रि॒क्षु । आ । दश॒स्य॒ | सथा॑ । व॒यम् । सन् | आस्को । रा॒या ॥ यु॒जा । स॒ष॒ऽमाद॑ । अरि॑ष्टा | स्व॒स्ति । सर्दा | नू ॥ ५ ॥ घेङ्कट० एवम् अस्मभ्यम् असु अभिमुख्थेन देवि त्वया वयम् बल्चत् । स्कन्दितार धनेन सहायेन सह माधन्त्र अहिंसिता ॥ ५ ॥ 'इति पञ्चमाहके चतुर्थाध्याये दशमो वर्ग ॥ [ ४४ ] 'यसिष्ठो मैत्रावरुणिऋषि । दधिका देवसा, भपमाना दधिकाइदोऽभिगे विष्णुप यहाण्णस्परयादित्य द्यावापृथिव्याप त्रिष्टुप् छन्द आया जगती । , दधि॒क्रा च॑ः प्रथ॒मम॒श्वोपस॑म॒मं समि॑द्ध॒ भग॑मूतये॑ हुवे | इन्द्रं॒ विष्णु॑ पू॒पण॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यान् धावा॑पृथि॒वी अ॒पः स्वः॑ः ॥ १ ॥ दधि॒ऽक्राम् । च॒ । प्र॒थमम् । अ॒श्विना॑ । उपस॑म् | अ॒ग्निम् । समऽद्धम् । भग॑म् | उ॒तये॑ । हुवे । इन्द्र॑म्। विष्णु॑म्। पू॒षर्णम्। ब्रह्म॑ण । पति॑म् | आदि॒त्यान् | यावा॑पृथि॒वी इति॑ अ॒प | स्वरिति॑ स्व॑ ॥१॥ बेङ्कट० एता देवखा दुष्माकम् रक्षणाय श्रथमम् हृयामि । श्रींख लोकान् आदित्यान् च ॥ १ ॥ द॒धि॒क्राषु॒ नम॑सा चो॒ोधय॑न्त उ॒रा॑णा य॒ज्ञमु॑पप्र॒यन्त॑ः । इनो॑ दे॒वीं ब॒र्हिषि॑ सा॒दय॑न्तो॒ऽश्विना॒ विप्रा॑ सु॒हवः॑ हुवेम् ॥ २ ॥ द॒धि॒ऽक्राम् । ॐ इति॑ । नम॑सा | बोधय॑न्त । उ॒तरा॑णा । य॒ज्ञम् । उपप्र॒यन्ते । इम् । देवी॑म् । ब॒र्हिषि॑ । सु॒दय॑न्त । अ॒श्विना॑ । विप्र | सु॒ऽह॒वा॑ ॥ हु॒वेम॒ ॥ २ ॥ 1 वेइट० दषिकाम् एव हविषा बोधगन्त उद्यच्छ्रत यज्ञम् उपनयत इछाम् देवीम् हवि यदि॑िषि सादयन्त्र अश्विनौ माविमो स्वाद्वान हुने वाधिक सूक्त साहचर्यादन्येषां स्तुति ॥ १ ॥ द॒धक्रावणं बुबुधानो अ॒सिधुप॑ ध्रुव उ॒पसं सूर्य गाम् । अ॒भ्रं मे॑श्च॒तये॑रु॑णस्य॒ य॒क्षु॑ ते विश्वा॒ास्मद् दु॑रि॒ता या॑वयन्तु ॥ ३ ॥ 9-9 नास्ति सूको २५ पम् मूको,