पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३०६ ऋग्वेदे समाप्ये [ ५४, ५. वेङ्कट अभि हौति ग्रम् देवी अदिति असनम् देवस्य सवितु सेवमाना। अभि गृणन्ति सत सम्राज घरण | अभि गुणन्ति मित्रास मिश्रो देव सदनुचराश अर्यमा सङ्गता ॥ ४ ॥ अ॒भि ये मि॒थो च॒नुप॒ः सप॑न्ते राति॑ दि॒वो रा॑ति॒पाच॑ः पृथि॒व्याः | अर्बुध्न्य उ॒त नः शृणोतु वन्पेक॑षेभि॒नं पोतु ॥ ५ ॥ । अ॒भि । ये । मि॒घ । च॒नुप॑ । सप॑न्ते । स॒तिम् । दि॒व । स॒ति॒ऽसाच॑ । पृथि॒न्या । अहि॑ि । ब॒भ्य॑ । उ॒त । न । शृ॒णोतु । बरूनी | एफेधनुऽभि नि | पातु ॥ ५ ॥ बैङ्कट० अभि स्ट्रशन्ति ये सम्भहारः इतरेतरजीचा राशिम् दातारम् देवलोकरय वाति जय पृथिल्या मनुष्याणामभिलपितानि प्रयन्तो देवा दे सर्वेऽस्माक स्तोत्र शृण्वत शृणोतु विच अद्दि मुख्य | वरुनी च एक्नुभि नाम स्वानुचरीभि अस्मान् नि पातु ॥ ५ ॥ अनु॒ उन्नो॒ जास्पति॑म॑सौष्टि॒ रत्ने॑ दे॒वस्य॑ सवि॒तुरि॑या॒ानः । भग॑मु॒ग्रोऽव॑से॒ जोह॑चीति॒ भग॒मनु॑षु॒ो अधि॑ याति॒ रत्न॑म् ॥ ६ ॥ अनु॑ । तस् । न॒ । जा पति॑ । म॒ष्ठ॒ । सन॑म् | दे॒वस्य॑ स॒वि॒तु 1 इयान १ भग॑म् । उग्र । अन॑से । जोह॑वति । भग॑म् | अनु॑म् | अधि॑ । य॒ाति॒ । रत्न॑म् ॥ ६ ॥ वेङ्कट० अनु मग्यताम् तत् अस्माकम् जास्पति स्वष्टा रत्तम देवस्य सचिव स्वमूतम् सेन प्रतम् इहागच्छन् सचिना | भजनीय सवितारम् "उद्गूर्ण आपदस्यों रक्षणाय आह्वयति । भगम् अनुदगुणे पाते रलम् | भागो घाइपमधंच इति (तु ऋल २,७,३८) ॥ ६ ॥ शं नो॑ भवन्तु वाजिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः । जम्भय॒न्तोऽहि॑ वृतं॒ रक्षस सम्य॒स्मद् [यु॑ष॒न्नवाः ॥ ७ ॥ शम् । च॒ । अ॒र॒न्तु । वा॒जिन॑ । हवे॑षु । दे॒वता॑ता । मि॒तऽदे॑व । सु॒ऽअ॒र्का । ज॒म्भय॑न्त । अहि॑म् । वृक॑म् । रक्षासि | सने॑मि । अ॒स्मत् । यु॒यव॒त् । अमी॑ना ॥ ७ ॥ चेङ्कट० सुखा भवन्तु न वाजिन हानेषु देवतातौ परे मिलद्रव मिठगमना, अध्वानं विमाय स्वञ्चना | हिंसन्त अद्दिम् च वृकम्” च रक्षयि च शिप्रम् अस्मत यावयन्तु अमीबा ॥ ७ ॥ गच्छन्त राजे वाजिनो नो धर्नेषु विप्रा अमृता तज्ञा | अ॒स्य मध्वः॑ पि॒वत मा॒दय॑ध्वं तृप्ता यत प॒थिभि॑र्देव॒याने॑ः ॥ ८ ॥ २२ ६ शृणोतु गृणन्ति विज' करतोद १ ल " प्रकृति मूको, ५ जना पति थ', नानां पति ७ नास्ति मृको ८. णो माभ्यो मूको ९ तो मूको. १० भगो मूको. 3जीतमुको गुप्त ए यहि य बुधो म ३. ध बिस', ६ मलम् मूको भक्तम्, वि स', रूझ ११.