पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं भण्डलम् [३८] वसिष्ठो मैनावरुणिषिः । आयादिपवान्तानां सविता देवता, पठ्या उत्तरार्धस्य भगोवा, सप्तम्यष्टम्योबोजिनः । त्रिष्टुप् छन्दः । सु ३८, मे १] उदु॒ ष्य दे॒वः स॑वि॒ता य॑ग्राम हर॒ण्ययो॑म॒मति॒ यामश॑श्रेत् । नूनं भगो हव्यो मानु॑षेभि॒षि॑ यो रत्ना॑ पु॒रु॒ब्रूस॒र्दधा॑ति ॥ १ ॥ उत् । ऊ॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । य॒याम॒ | हर॒ण्ययो॑म् । अ॒मति॑म् | याम् । अशि॑िनेत् । नू॒नम् । भर्गः । इर्व्यः । मानु॑षेभिः । वि । यः | रत्ना॑ । पुरु॒ऽनसु॑ः । दधा॑ति ॥ १ ॥ बेङ्कट० सोऽयम् सविता देवः छत् ययाम हिरण्मयम् रूपम् यद् रूपम् अयं व्यति। प्रादुरभू- दिसर्थः 1 सम्मति भजनीयः ज्ञातव्यः मनुष्यैः भवति । वि दधाति यः बानि बहुधनः ॥ ३ ॥ उर्दु विष्ठ सचितः श्रुध्यस्य हिरण्यपणे प्रभृतयुतस्ये | ब्यु॒ए॒वीं पृ॒थ्वीम॒मति॑ सृज॒ान या नृभ्यो॑ मर्ति॒भोज॑नं॑ सुवा॒ानः ॥ २ ॥ उत् । ॐ इति । ति॒ष्ठ । स॒वि॒तरिति॑ । श्रुधि । अ॒स्य | हिर॑ण्यपणे । प्रभृतौ । ऋ॒तस्य॑ । वि । व॒र्षीम् । पृ॒थ्वीम् । अ॒मति॑म् | सृजानः । आ । सृऽभ्यैः । मते॑ऽभोज॑नम् । सुवा॒नः ॥ २ ॥ चेङ्कट० उत् विष्ठ सवितः, 'तद्नु च 'शृणु ' स्त्रोत्रमिदं हे हिरण्यपाणे! सोमस्य हरणे उरुतमं पृथुतमम् रूपम् वि सृजना सुनानः इव मनुष्येभ्यः मनुष्ययोग्यमशनम् ॥ २ ॥ अपि॑ ष्टुतः स॑वि॒ता दे॒वो अ॑स्तु॒ यमा चिद् विश्वे॒ वस॑वो गुणन्ति । स नः॒ स्तोमा॑न् नम॒स्यश्च धाद् विश्वे॑भिः पातु पायुभि॒र्न सूरीन् ॥ ३ ॥ अपि॑ । स्तु॒तः । स॒वि॒ता । दे॒वः । अ॒स्तु॒ । यम् । आ । चि॒त् । विश्वे॑ । यस॑वः । गुणन्ति । सः । नु॒ः । स्तोमा॑न् । न॒म॒स्यैः । चन॑ः | धा॒ात् । विश्वे॑भिः ॥ पातु॒ । प॒ायुऽभैः । नि । सुरीन् ॥ चेट० अपि अस्तु सहच्छवाम् स्तुतः सविता 'देवः, यम्' विश्वे अपि' वसवः आ स्तुवन्ति, सः लस्माकम् स्तोमान् इविश्व धारयतु नमस्सः | विषैश्च रक्षणैः नितरां रक्षतु सोसृन्द ॥ ३ ॥ अ॒भि य॑ दे॒व्यदि॑तिर्गुणावे॑ स॒र्य॑ दे॒वस्य॑ सवि॒तुजु॑प॒ाणा ॥ अ॒भि स॒म्राजो वरु॑णो शृ॒णन्त्य॒भि मि॒त्रास अर्य॒मा स॒जोष॑ः ॥ ४ ॥ अ॒भि । यम् । दे॒वी । अदि॑ितिः । गृ॒णाति॑ । स॒वम् । दे॒वस्य॑ स॒मि॒तः । जुपाणा । अ॒भि । स॒मूऽराज॑ः । वरु॑णः । गुन् । अ॒भ | मि॒त्राः | अर्यमा | सुजेपः ॥ ४ ॥ ३-१ नास्ति म्फो. २. म ह एञ. २-३ तश्नूवः वि , ४.४ गुण्दन विभ. ५. समच्छ मूहो.... फि ८. मनः वि.