पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८४ ऋग्वेदे सभाध्ये [ ५ अ ३, व ३८. शं नो॑ अ॒ग्निज्यो॑ति॑र॒नको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ा शम् । शं नः॑ः सु॒कृतो॑ सु॒कृ॒तानि॑ सन्तु॒ शं न॑ इ॒पि॒रो अ॒भि वा॑तु॒ वात॑ः ॥ ४ ॥ शम् । नः॒ः । अ॒ग्निः । ज्योति॑ऽअनोकः | अ॒स्तु । शम् | नः॒ः । मि॒त्रावरु॑णौ । अ॒श्विना॑ । शम् । शम् । नः॒ । सु॒ऽकृ॒तम् । सु॒ऽकृ॒तानि॑ । स॒न्तु | शम् | न॒ः । इ॒षि॒रः । अ॒भि 1 बा॒तु । वात॑ः ॥४॥ वेङ्कट० शम् अस्माकम् अभिः ज्योतिर्मुखोमवतु । शम् अस्माकम् मित्रावरुणः अश्विनी च शम् नः सुकृनाम् सुकृतानि कर्माणि भवन्तु तथा सुखम् अस्माकं गमनशीलः वातः मा बालु ॥ ४ ॥ शं नो॑नो॒ द्यावा॑पृ॑थि॒वी पूर्वहू॑तो॒ शम॒न्तरि॑क्षं दृश्ये॑ नो अस्तु । शं न॒ ओष॑धीर्वृनिनो॑ भवन्तु॒ शं नो रज॑स॒स्पति॑र॒स्तु जि॒ष्णुः ॥ ५ ॥ शम् । नः॒ः । द्यावा॑पृथि॒वीं इति॑ । पू॒र्वऽहू॑तौ । शम् ॥ अ॒न्तरि॑क्षम् । दृश्ये॑ । नः॒ः । अ॒स्तु । शस् । नः॒ः 1 ओष॑धीः । ब॒निन॑ः । अ॒व॒न्तु । शम् । नः॒ः । रज॑सः । पति॑ः । अ॒स्तु 1 जि॒ष्णुः ॥५॥ वेङ्कट० ग्रम् लस्साकं धावापृथियौ प्रथमाहाने । सुखम् अन्तरिक्षण दर्शनाय अस्माकं भवतु ॥ शम् नः नपध्यः वृक्षाः च भवन्तु | शम् नः लोकस्य पतिः अस्तु विष्णुः आदित्यः ॥ ५ ॥ इति पञ्चमाष्टके तृतीयाध्याये अष्टाविंशो वर्गी ॥ शं न॒ इन्द्र॒द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्पेनि॒र्वरु॑णः सुश॑स॑ः । शं नौ रु॒द्रो रु॒द्रेभि॒र्जया॑प॒ शं न॒स्त्वष्टा ग्राभि॑रि॒ह स॑णोतु ॥ ६ ॥ । शम् । न॒ः । इन्द्र॑ः । वसु॑ऽभिः । दे॒वः । अ॒स्तु । शम् । आ॒दि॒त्येभि॑ः । वरु॑णः । सु॒ऽशंस॑ः । श्राम, । नः॒ः । रु॒द्रः । रु॒द्वेभिः॑ः । जलपः । शम् । नः॒ः । त्वष्टा॑ । नाभः ॥ इ॒ह । गुणोतु ॥ ६ ॥ चेङ्कट० शम् नः इन्द्रः वसुभिः सह देवः भवतु | तथा आादित्यैः 'वरुणः च शम् भवतु सुष्टुतिः । शमू नः रुदः रुदैः सुखकरः । 'जलाप' ( निघ ३, ६ ) इति सुखनाम | शम् नः त्वष्टा देवपनीभिः सहोम् इह शृणोतु ॥ ६ ॥ शं नः सोमौ भवतु ब्रह्म॒ शं नः शं नो॒ ग्रावा॑ण॒ः शमु॑ सन्तु य॒ज्ञाः । शं नः॒ः स्वरू॑णां पि॒तयो॑ भवन्तु॒ शं नः॑ः अ॒स्वः शम्ब॑स्तु चेदि॑ः ॥ ७ ॥ झाम्। नः॒ः। सोम॑ः । भवतु । ब्रह्म॑। शम्। नः । शम्। नः ॥ प्राणः । शम् । ॐ इति॑ । स॒न्तु ॥ य॒ज्ञाः । शम् । नः॒ः । स्वरू॑णाम् । मि॒तये॑ः । भव॒न्तु 1 शम् । नः॒ः प्र॒ऽस्य॑ः । शम् । ॐ इति॑ । अ॒स्तु ॥ वेदि॑ः ॥ ७ ॥ 3.द्रो. मो. २२. मावि मूको. ३.३. रुवाय मूको. ४. एविधि विभ