पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५,१] सप्तमं मण्डलम् २३८३ पेट सत् इदम् अस्माकम् इन्द्रादयः संत्रताम्, 'ओषभ्यः वृक्षारच' तथा पमम् महताम् उपायाने सति सुसे स्यान इति ॥ २५ ॥ 'इति पदमाष्टके तृतीयाध्या सप्तयिशो वर्गः ॥ [ ३५ ] 4 वसिष्ठो मैयानरुणिपिः। विश्वेदेवा देवसा | त्रिष्टुप् छन्दः । शं न॑ इन्द्रा॒ाग्न भव॑ता॒मयो॑भिः॒ः शं न॒ इन्द्रावरु॑णा रा॒तह॑व्या । शं शमिन्द्र॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रपूणा वाज॑सातौ ॥ १ ॥ शम् । न॒ । इ॒न्द्रा॒ाग्नी इति॑ । भ॒वताम् । अवैःऽभिः | शम् । नः । इन्द्र॒वह॑णा । रा॒तऽह॑रू॒या । शम् । इन्द्रा॒सोमा॑ । सु॒वि॒ताय॑ ॥ शम् । योः । शम् । नः । इन्द्रा॑पुषण | वाज॑ऽसातौ ॥ १ ॥ घेङ्कट० शमवितारखुपद्रवाणाम् इन्द्रामी भवताम् रक्षणैः इति । इन्द्रस्य प्राधान्यात् सर्वेचनुपङ्गः । शम् अस्माकम् इन्द्रावरुणौ मनुष्यैतद विष्की | शम् इन्द्रासोमी अभ्युदयार्थम् अस्माकम् । शम् यः अ भवताम्' । "शम् इति" पुनः पूरणम् | शम् अस्माकम् इन्द्राणी युद्ध इति ॥ १ ॥ शं नो॑नो॒ भग॒ः शर्म॑ न॒ः श॑सो॑ अस्तु॒ शं न॒ः पुरैभः शर्म॑ सन्तु रायः । शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ श॑स॒ध् यो नो अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥ २ ॥ शम् । न॒ । भर्गः। शम् । ॐ इति॑ नः॒ः। शंस॑ः । अ॒स्तु । शग् । नः॒ः । पुर॑म्ऽधिः । शम् । ॐ इति । सन्तु 1 राप॑ः ॥ शम् । नः॒ः । स॒त्यस्य॑ सु॒यम॑स्य [ शंसैः । शम् । नु' । अर्य॒मा । पुरु॒ऽजातः । अस्तु ॥२॥ वेङ्कट० शम् अस्माकम् भगः देवः | शम् एव स्पर्क नराशंसः भवतु | शम् अस्माकं प्रशा शम् एव भवन्तु धनानि | शम् नः सपाय सयमस्य शंसनम् | शम् नः अर्यमा महुजनः भवतु ॥ - ॥ नो॑ धा॒ाता शम्च॑ प॒र्ता नो॑ अस्तु॒ शं न॑ उरूची भ॑वतु स्व॒धाभि॑ः । शं रोद॑सी बृह॒ती शं नो॒ अधि॒ शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु ॥ ३ ॥ शम् । नः॒ः । धा॒ता । शन् । ॐ इति॑ । ध॒र्ता । नः॒ः । अ॒स्तु । शम् ॥ नः॒ः । उ॒रुचौ । भवतु ॥ स्व॒धाभि॑ः । शम् । रोद॑सी॒ इति॑ । बृह॒ती इति । शम् । नः॒ः । अदि॑ः । शम् । नः॒ । दे॒वाना॑म् । सु॒ऽहवा॑नि । स॒न्तु॒ ॥ ३ ॥ घेङ्कट० राम नः धावा भवतु | शम् एव धर्ता | शम् नः द्यावापृथिव्या महत्वौ शम् पर्वत | शम् नः देवानाम् स्वाह्वानानि स्तोत्राणि भवन्तु ॥ ३ ॥ पृथिवी ः भवतु । शम् १०१. तु. ७, ३५, ५ मस्य मध्य भाग्यमः ३२. नास्ति भ १४. समीति मूको ५. नास्ति बनिः मूको. ६. सयम को. २-२. नातिमुको.