पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४६ ऋग्वेदे समाप्य [ अ६, भ७ व १८. घेङ्कट० समुद्रः समुद्यत्मास इति (तु. या २,१० ) । म. अमु मृग्यते विशम्भः धर्ता दिवः | सोम पविने च अभिषिच्यते अहमस्कामः ॥ ५ ॥ " इति पष्ठाष्टके समाध्याये अष्टादशो वर्ग: u अचि॑क्रद॒द् घृण हार्म॒हान् मि॒त्रो न द॑श॒तः । सं सूर्येण रोचते ॥ ६ ॥ अचि॑क्रदत् । वृपा॑ । हरि॑ः । म॒हान् | मि॒त्रः । न | दुर्शतः | सम् | सूर्येण | रोचते ॥ ६॥ घेङ्कट० शब्दं करोति वृपा हरिसवर्णः महान् सखा दूध दर्शनीयः, यः सम् रोचते सूर्येण दिवि सह इति ॥ ६ ॥ गिर॑स्त॒ इन्द्र॒ ओज॑सा मर्मृज्यन्ते॑ अव॒स्यु॒वः॑ः । याभि॒र्मदा॑य॒ शुम्भ॑से ॥ ७ ॥ गिर॑ः। ते॒ । इ॒न्द्रो॒ इति॑ । ओज॑सा । म॒र्मृज्यन्तै । अप॒स्यु॒वः॑ । याभि॑ः । मदा॑य । झुम्भ॑से॒ ॥ ७ ॥ घे० स्तुतयः त इन्दो | बलेन शोध्यन्ते कर्मेच्छोः स्वभूताः यामिः त्वम् मदाय क्षरन् भल क्रियसे ॥ ७ ॥ तं त्वा॒ मदा॑य॒ घृ॒ष्व॑य उ लोककृ॒त्नुमी॑महे । तव॒ प्रश॑स्तयो म॒हीः ॥ ८ ॥ तम् । त्वा॒ । मदा॑य । घृ॒ष्व॑ये । ॐ इति । लोक॒ऽकृत्नुम् ईमहे | तये॑ । प्रश॑स्तयः | म॒हीः ॥८॥ वेङ्कटतम् त्वा मदाय शत्रूणां घर्षणशोलाय" उत्तमस्य लोकस्य कर्तारम् याचामहे | तव प्रशंसाः महत्यः || | अ॒स्मभ्य॑मिन्दविन्द्र॒युर्मध्वः॑ पत्रस्य॒ धार॑या । प॒र्जन्यो॑ वृ॒ष्टि॒माँ इ॑व ॥ ९॥ अ॒स्मभ्य॑म् । इ॒न्द्रो॒ इति॑ । इ॒न्द्र॒ऽयु | मध्धैः | पु॒त्र॒स्य॒ | धार॑या ॥ प॒र्जन्यः॑ः । वृ॒ष्टि॒मान्ऽइ॑व ॥ ९ ॥ बेट० अस्मभ्यम् इन्दो स्त्रम् इन्द्रकाम. मध्वः पवस्व धारया पर्जन्यः वृष्टिमान, इव ॥ ९ ॥ ग॒ोपा इ॑न्दो नृ॒पा अ॑स्यव॒सा वा॑ज॒सा उ॒त । आ॒त्मा य॒ज्ञस्य॑ पू॒र्व्यः ॥ १० ॥ गो॒ऽसाः। इ॒न्द्रो॒ इति॑ । नृ॒ऽसा.। अ॒सि॒ । अश्व॒ऽसाः । वाज॒ऽसाः । उ॒त । आ॒त्मा । य॒ज्ञस्य॑ पू॒र्व्यः । घेङ्कट० गवादीनां दाता भवलि स्त्रम् इन्दो ! यज्ञस्य आरमभूस प्रनः ॥ १० ॥ " इति पष्टाष्टके सप्तमाध्याये एकोनविंशो वर्गः ॥ १. नाम्ति मूको. २. ममृज्यते कि मगज्यते वि यूको १५.०१. ६. *च्छो वि'; 'मेच्छिः वि. मुँको ९ नाहित भूको १० मध विभ ३. तस्मात्कमः वि. ७०७. नास्ति वि अ तत्व वि ४-४ नारित ८. ६६०

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol5.djvu/९&oldid=395061" इत्यस्माद् प्रतिप्राप्तम्