पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १, मं १० ] नवमं मण्डलम् २९४५ अ॒स्येदिन्द्र॒ो मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिप्तते । शूरो॑ म॒घा च॑ म॑हते ॥ १० ॥ अ॒स्य। इत् । इन्द्र॑ः । मदे॑षु॒ । आ । विश्व | वृ॒त्राणि॑ । जनते॒ | शूर॑ः | म॒धा | च॒ | मंहते ॥१०॥ येङ्कट० अस्य एच इन्द्रः मदेषु विश्वान् शत्रून् इन्ति । शूरः शृणातेः । धनानि च प्रयच्छति ॥ १० ॥ " इति पष्ठाष्टके सप्तमाध्याये सप्तदशो वर्गः ॥ [२] 'मेधातिथि: काय ऋषिः । पवमानः सोमो देवता गायत्री छन्दः । पव॑स्त्र देव॒वीरति॑ प॒वित्र॑ सोम॒ रह्या । इन्द्र॑मिन्द्रो॒ वृपा विश १ ॥ पर्य॑स्व । दे॒व॒ऽत्रीः । अति॑ । प॒वित्र॑म् । स॒म॒ । र । इन्द्र॑म् | इ॒न्द्रो॒ इति॑ । वृषा॑ | आ| विश ॥१९॥ वेङ्कट० मेधातिथिः। षष्ठेऽहनि बहिष्यवमानम्। अति क्षर देवकामः पत्रिनम् सोम" चैगेन ॥ अथ इन्द्रम् इन्दो | नृपा आ दिश ॥ १ ॥ आ व॑च्यस्व॒ महि॒ प्सरो॒ वृपैन्दो द्यु॒म्नव॑त्तमः । आ योनि॑ धर्णुसिः स॑दः ॥ २ ॥ आ। च॒च्य॒स्व॒ । महि॑। प्सर॑ः। वृषः॑। इ॒न्द्रो॒ इति॑ । यु॒म्नच॑त्ऽतमः । आ । योनि॑म्। ध॒र्णसिः। स॒द॒ः ॥ २ ॥ चेङ्कट० आ गमय महत् पानीयान्धः श्रृपा इन्दो ! यशस्वितमः, आ सोद च स्थानम् धर्ता ॥ २ ॥ अयु॑क्षत प्रि॒यं मधु॒ धारा॑ सु॒तस्य॑ वे॒धस॑ः । अ॒पो व॑सिष्ट सु॒क्रतु॑ः ॥ ३ ॥ अधु॑क्षत । प्रि॒यम् । मधु॑ । धार । सु॒तस्य॑ | वे॒धसः॑ः । अ॒पः । वा॒स॒ष्ट॒ । सु॒ऽक्रतु॑ः ॥ ३ ॥ । ० दुग्धै प्रियम् मधु अभिपुतस्य विधातु सोमस्य धारा | सोऽयं सोमः बसतीवरी: आच्छादयति मुक्रतुः ॥ ३ ॥ म॒हान्तं॑ त्वा म॒हीरन्वापो॑ अर्पन्ति॒ सिन्ध॑वः । योभि॑र्वासयि॒ष्यसै ॥ ४ ॥ म॒हान्त॑म् ।। म॒हीः 1 अनु॑ | आप॑ः | अर्प॑न्ति॒ | सिन्ध॒वः। यत् । गोर्भिः । वास॒वि॒ष्यसै ॥४॥ पेङ्कट० मदान्तम् स्वां' महत्यः आपः अनु गच्छन्ति स्यन्दमानाः यदा स्वं यज्ञे गोविकारैः माच्छादयिष्यसे ॥ ४ ॥ स॒मु॒द्रो अ॒प्सु मा॑मृजे विष्ट॒म्भो ध॒रुणो॑ दि॒वः । सोम॑ः प॒वित्र॑ अस्म॒युः ॥ ५॥ स॒मु॒द्रः । अ॒पृ॒ऽसु । म॒मृ॒जे। नि॒ष्ट॒म्भः । ध॒रुः । दि॒षः । सोम॑ः 1 प॒वित्रे॑ । अ॒स्म॒ऽयुः ॥ ५ ॥ १. शुर मूको, २. शृणोविस ३. नि वि. ४-४. नास्तिं मूको, ६. मम्मूको ७. इन्द्रो मूको ८ सावि ५. रवि म

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol5.djvu/८&oldid=395060" इत्यस्माद् प्रतिप्राप्तम्