पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० ऋग्वेदे समाप्ये अथ सप्तमाऽटके प्रथमोऽध्यायः । ससमोऽथाष्टक स्तरिमध्याय| दिपु पत्किचिदिह वत्तव्य देवतास्वस्ति सपोविशेषता युगेष्वन्वेषु आसन् ऋषीणा प्रत्यक्षा प्रभावै भागोपाल विमथिता प्रसिद्धिमि देयतारितत्वविषया सन्मू पश्यते । चै ' ॥ १ it देवता । यथाशब्दमिह श्रीताश्चेतना ददत्यभिमतानथन् इति चमतु अ 1. व वि ५. प्रशस्तिमिह वेंॠभ. पूर्वार्धोत्तरार्धविपर्ययण भ म. ९ वादाव १२. यम् वि ४ किस वैदिकवाक्यानि सहशानीह तेथु' स्तुतिश्च सत्य हौकिक्रीम् । कायो विशु || ३ || मन्त्रार्थवादनेनु च देवता सम्प्रदर्शिता । सेय प्रसिद्धिस्सन्मूल से च न स्वार्थतत्परा ॥ ४ ॥ भत्र यूमोऽविगीतेयम् शतरंज्ञेषु दृश्यते । [ अ ७ अ १, १ ॥२॥ प्रत्यक्षमूलेय यद्वा मन्याथ तत्परा ॥ ५ ॥ केचिदीश्वरा | च चुज्यते ॥ ६ ॥ लेकिकै । च स्वरूपाद वगम्यते ॥ ७ ॥ कन्याकु "देवदत्तम् उदार दृष्टवानहम्" । धन याचस्त्र त पुनवच सत्यमिद" मतम् ॥ ८ ॥ प्रयच्छति स सर्वेभ्य प्रतीक्ष्यास्ते च भिक्षुकान् । नच कुष्यति कमैचिद् इति श्रद्धापनं भवेत् * ॥ ९ ॥ एव मन्त्रार्थवादेषु सन्ति सत्यानि कानिचित् । भाक्तानि कानिचित् सन्ति तानि जानन्ति पण्डिता ॥ १० ॥ २ °बता वि२ अ. ६६, केचन वि ' वेंऋण, ↑ अमोतेयम् रिअॅ. ४०. का यकु° वेंऋभ (तु. औंध संस्करणम्), १३ "मिनम् वि. १४ त्रुटितम् विक्ष', ३. "त्यक्षा वि', 'त्यक्ष अ. ४. 'ता वि अ. ७७. इय वारिका ससम्या कारिकाया भप्रे यात्रा वि ८. सेकेषु वि" १३-११. देवदसमु अ.