पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३००२ ऋग्वेदे रामाध्ये चत्र॒धानाप॑ । तूर्य॑ये । पत्र॑ते । वाज॑ऽसातये | सोमा॑ । स॒हस्रेऽपाजस ॥ ३ ॥ 1 । चेङ्कट० वर्धमानाय क्षिप्राय क्षरन्ति युद्धाय सोमा सहखरेगा ॥ ३ ॥ दु॒ह्वानः प्र॒त्नामेत् पय॑ प॒वित्रे॒ परि॑ पिच्यते । क्रन्द॑न् दे॒वाँ अंजीजनत् || ४ || दुहू॒ान । प्र॒त्नम् । इत् । पय॑ । ने॑ परि॑ मि॒च्य॒ते॒ | उद॑न् । दे॒वान् | अजीजनत् ॥ ४ ॥ वेङ्कट० दुहान प्रलम् रसम् पवित्रे परि सिच्यते । शन्दन देवान जनपति' स्थममी ॥ ४ ॥ 1 1 अ॒भि रश्ना॑नि॒ वार्या॒भि दे॒नॉ क॑ना॒वृधः॑ः । सोम॑ः पुना॒नो अर्पति ॥ ५ ॥ अ॒भि । विश्वा॑नि । चार्यौ । अ॒भि । दे॒वान् । ऋ॒त॒ऽवृधः॑ । सो ॥ पुनान | अप॑ति॒ ॥ ५ ॥ चेङ्कट० विश्वानि धनानि 'देवान् च यशस्य वर्धकान् लक्षीहस्य सोम धूयमान गच्छति ॥ ५ ॥ [ ऋ ६, ८, १३२ गोम॑न्नः सोम रव॒दश्ना॑य॒द्वाज॑द् सुतः । पर्वस्व बृह॒तीरः ॥ ६ ॥ गोऽमैत्। न॒ । समू॒। वी॒रऽत्र॑त्। अवेत् । बाजेऽअत् । सुत । पख | बृह॒ती । इपे ॥ ६ ॥ वेङ्कट० निगदसिद्धा इति ॥ ६ ॥ इति पष्ठाष्टके अष्टमाध्याये द्वात्रिंशो धर्म ॥ [ ४३ ] 'मेध्यातिथि काण्व ऋषि | पवमान सोमो देवता गायत्री छन्दः । · यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः । तं गी॒र्भिर्व॑सयामसि ॥ १ ॥ य । अत्य॑ ऽइ॒व । मृ॒ज्यते॑ । गोभि॑ | मदा॑य | र्यूत | तम् | मी ऽभि । वास॒याम॒सि॒ि ॥ १ ॥ वेङ्कट० य सव इव पाणिमि' मृज्यत गोविकारे मदार्थम् कान्त तम् स्तुतिभिवासयाम 1 ● त नो॑नो॒ विश्वा॑ अव॒स्युवो॒ो गिर॑ः शुम्भन्ति पूर्वथा॑ | इन्दु॒मिन्द्रय पी॒तये॑ ॥ २ ॥ तम्। न । निश्वा॑ । अ॒न॒स्युव॑ । गिर॑ । शु॒म्भू॒न्ति॒ । पू॒र्नऽथो॑ । इन्दु॑म् । इन्द्रा॑य । पी॒तये ॥ २ ॥ ० राम् अस्माक सर्वा रक्षण मिच्छन्त्य स्तुतय अलङ्कुर्वन्ति मला ॥ इव इन्दुम् इन्द्राय पातुम् ॥ २ ॥ पुन॒ानो या॑ति हर्य॒तः सोमो॑ गीर्भिः परि॑ष्कृतः । जिन॑स्य॒ मेध्या॑तिथेः || ३ || वा भूको नास्ति वि ६ अ ५५ वि' भ १० "म वि अ २ "यित्रीम् विभू', 'यतिम् वि'. ३ ७७. नास्ति मूको. "न्ति भ ११ "लवि' थ', मस मूको. ४. देवावि, देवान ८ पणि वि, ९ मि माझ्याम