पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९९४ ऋग्येदे समाप् पेट० सम् गच्छन्ते एनम् अत्रुटिलाः इमाः गिरः मरमयः 1 मेनूः सोमः कामयते ॥ ६ ॥ इति पठाटके अष्टमाध्याये धनुर्विज्ञो यमः ॥ [ अ६, अ ८, व २४. स्युमी: वाशनशोस्ट: [३५] · प्रभूयमुराङ्गिरस ऋविः प्रथमान सोमो देवता गायत्री छन्दः । आ नः॑ पस्च॒ धार॑या॒ा पच॑मान र॒यिं पृ॒थुम् । यया॒ ज्योति॑वि॒दासि॑ नः ॥१॥ आ । नः॒ । प॒य॒क्ष्य॒ । धार॑या । पच॑मान | र॒यिम् | पृ॒थुम् ॥ यया॑ । ज्योति॑ः । वि॒दासि॑ नः॒ः ॥१॥ धेङ्कट० प्रभूवसुः । आ पवस्व अस्माकम् धारया पवमान | रयिम् विस्तीर्णम्, यथा धारया भस्मान् ज्योतिः लम्भयसि ॥ १ ॥ इन्दो॑ समु॒द्रमीय॒ पव॑स्त्र विश्वमेजय | रायो धर्ता न ओज॑सा ॥ २ ॥ 1 इन्द्रो॒ इति॑ । स॒म॒न॒मू॒ऽऽव॒य॒ । पय॑स्त्र | वि॒श्व॒ऽज॑य॒ । रा॒यः । ध॒र्ता | नः॒ः | ओज॑सा ॥ २ ॥ घेङ्कट० इन्दो | त्वम् उदकस्य 'मेरक ! विश्वस्य च कम्पयितः ! धनस्य ?" धर्ता भव अस्माकं मलेन ॥ २ ॥ त्वया॑ वी॒रेण॑ वीरवो॒ोऽभि प्या॑म प्र॒तन्य॒तः । क्षरा॑णो अ॒भि वार्य॑म् ॥ ३ ॥ त्वया॑ । वी॒रेण॑ । वी॒र॒ऽत्र॒ः । अ॒भि । स्या॒मू । घृ॒त॒न्य॒तः । क्षर॑ | नः॒ः | अ॒भि | वार्य॑म् ॥ ३॥ बेछूट खया वीरेण हे वीरवन् ! अभि भवेम शत्रून् । अभि क्षर" अस्माकं धनम् ॥ ३ ॥ प्र वाज॒मिन्दुरिष्यति॒ सिपा॑सन् वाज॒सा ऋषि॑: । व्र॒ता वि॑द॒ान आयु॑धा ॥ ४ ॥ प्र । वाज॑म् । इन्दु॑ । इ॒थ्य॒ति॒ । सिसो॑सन् । वा॒ज॒साः । ऋषैः । व्र॒ता । वि॒द॒नः । आयु॑धा | घेङ्कट० ईरयति भनम् इन्दुः सम्भवतुमिच्छन् स्तोतॄन् अअस्य दाता द्वष्टा कर्माणि आयुधानि च जाननू ॥ ४ ॥ तं ग॒ीभि॑वी॑चमीङ्ख्यं पु॑ना॒ानं वा॑सयामसि | सोम॒॒ जन॑स्य॒ गोप॑तिम् ॥ ५ ॥ तम् । गीःऽभिः । वाच॒म्ऽईड्खयम् । पुनानम् । वासयामसि | सोम॑म् | जन॑स्य । गोऽप॑तिम् ॥५॥ ० यन वि. २. कु० वि .. ६. से स्न: मूको, ७.७. नास्ति मूको. 89². 10. वन विभ. ११. रक्ष वि' अ', ३. नारित मूको. ४. 'ला वि' म', ८. प्रभूतवसु विभ. ९-९. नास्ति वि ५. "म मूको. + प्रेरयिता