पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३४, म १ ] नवम भण्डलम् [३४] रजित आप्त्य ऋषि | पथमान सोमो देवता गायत्री छन्द । 1 प्र सु॑वा॒नो धार॑या॒ तनू॒न्द्र॑हि॑न्वा॒नो अ॑र्पति । रु॒जद् दृळ्हा व्योज॑सा ॥ १ ॥ प्र । सु॒वा॒न । धार॑या । तना॑ | इन्दु॑ हि॒न्वा॒न । अर्प॑ति॒ । रु॒जत् | दृ॒ळ्हा | वि | ओज॑सा । बेङ्कट० प्र गच्छति धारया पवित्रेण इन्दु प्रेर्यमाण वि-श्ययन् हढानि अपि पुराणि बलेन । नुमभाव छान्दस ॥ १ ॥ सुत इन्द्रा॑य त्रे॒ वरु॑णय म॒रुद्भ्यः॑ः । सोमो॑ अर्पति॒ विष्ण॑ने २ ॥ सु॒त । इन्द्रा॑य । वा॒यवे॑ । वरु॑णाय । म॒रुत॒भ्य॑ । सोम॑ । अ॒प॑ति॒ । विष्ण॑य ॥ २ ॥ वेङ्कट० निगदसिद्धा ॥ २ ॥ घृ॒पा॑ण॒ घृ॒षः॑भर्य॒तं स॒न्वन्ति॒ सोम॒मदि॑भिः । दु॒हन्ति॒ शक्म॑ना॒ पय॑ः ॥ ३ ॥ वृ॒पा॑णम् । वृष॑ऽभि । य॒तम् । सु॒न्वन्त । सोम॑म् । अदि॑ऽभि । दु॒हन्त । शक्म॑ना । पय॑ ॥३॥ घेङ्कट० तृषाणम्* सोसम्वृषभिप्रावभि नियतम् सभि पुण्वन्ति । दुहन्ति कर्मणा सोमस्य पय ॥३॥ भुन॑त् नि॒तस्य॒ मज्यो॒ भुव॒दिन्द्रा॑य मत्स॒रः । सं रू॒पैर॑ज्यते॒ हरि॑ ।। ४ ।। भुव॑त् । नि॒तस्य॑ । मये॑ । भुव॑त् । इन्द्रय | म॒त्स॒र | सम् । रू॒पै । अ॒ज्यते॒ । हरि॑ ॥ ४॥ पेङ्कट० भवति नितस्य माव्य, भवति च इन्द्राय मदकर सम् अज्यते च दप्यादिभि हरितवर्ण ॥ ४ ॥ अ॒भीमृ॒तस्य॑ वि॒ष्टप॑ दुह॒ते पृश्न॑मातरः । चारु॑ प्रि॒यत॑म॑ ह॒निः ॥ }} अ॒भि । इ॒म् । ऋ॒तस्य॑ । त्रि॒ष्टप॑म् । दु॒हते | पृश्च॑िऽमातर । चारे । प्रि॒यत॑म् | ह॒नि ॥५॥ 1 २९९३ चेङ्कट० अभि दुद्दन्ति एन यज्ञस्य स्थानम् मस्त चार प्रियतमम् हवि । मरुतो वृष्टया ईशसे, यतो सोमो नायते ॥ ५ ॥ समे॑न॒महु॑ता इ॒मा गिरौ अर्पन्ति स॒स्रुत॑ः । धे॒नर्वाश्रो अंजीवशत् ॥ ६ ॥ सम् । ए॒न॒म् । अहु॑ता । इ॒मा गरे । अन्ति॒ | स॒श्रुते । धे॒नू / वाश्र | अ॒र्वाशत् ॥६॥ 1-9 नास्ति मूको. ५ मारित मूको. ६, नमित्रि नाहिरिभ' २ विलयं मूको. ३-३ बलेन पुराणि अ ७ 'तव्य विस ८ पाएँ वि. ९ अमिरि