पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् ३९८९ इन्दु॑हि॑या॒नः सोभि॑मृ॒ज्यमा॑न॒ कनि॑क्रदत् । इय॑ति॑ व॒ग्नुमि॑न्द्रि॒यम् ॥ २ ॥ इन्दु॑ । हि॒या । स॒तृभं मृ॒ञ्ज्यमा॑न । कनि॑क्रदत् । इय॑ति॑ि । अ॒ग्नु॒म् । इ॒न्द्रि॒यम् ॥ २ ॥ पेट० इन्दु मेर्यमाण सेतृभि शोभ्यमान शब्द कुर्वन् प्रेरयति शब्दम् इन्द्रस्य प्रियकरम् ॥२॥ सू ३० मे २ ] · आ नः॒ शुष्मै॑ नृ॒षाह्ये॑ वी॒रव॑न्तं पुरु॒स्पृह॑म् । पर्वस्त्र सोम॒ धार॑या ॥ ३ ॥ आ । नः॒॰ । सु॒ष्म॑म् । नृ॒ऽसह्य॑म् । वी॒रय॑न्तम् । पुरु॒ऽस्पृह॑म् । पत्र॑स्त्र | सो॑म॒ | धार॑या ॥ ३ ॥ वेङ्कट आ पवस्व 'अस्माक अल्म् नृणामभिभावुकम् पुत्रयुम् बहुभि स्पृहणीयम् सोम | धारया ॥३॥ प्र सोम॒ो अति॒ धार॑या॒ पत्र॑मानो असे॒ष्यत् । अ॒भि द्रोणा॑न्य॒सद॑म् ॥ ४ ॥ प्र । सोम॑ । अति॑ । धार॑या । पत्र॑मान | अ॒सि॒स्य॒द॒त् । अ॒भि । द्रोणा॑नि । आ॒मद॑म् ॥ ४ ॥ घेङ्कट० प्रस्यन्द्रत सोम धारया पूयमान होणकलशान् प्रति आसदनाय ॥ ४ ॥ अ॒प्सु त्वा मधु॑मत्तमं हरिं हन्य॒न्त्यः । इन्द्र॒निन्द्रा॑य पी॒तये॑ ॥ ५ ॥ अ॒प्सु || मधु॑मत्तमम् । हरि॑म् | हि॒न्यन्ति॒ । अमे॑ऽभि | इन्द्र॒ इति॑ | इन्द्रा॑य । पी॒तये॑ ।। ८० वसतीवरीषु स्वाम् मधुमत्तमम् हरिम् प्रेयन्ति प्रावभि इन्द्रो । इन्द्रस्य पानाय ॥ ५५ ॥ सु॒नोता॒ मधु॑मत्त सोम॒मिन्द्रा॑य य॒ज्रिणें । चारु॒ शय मत्स॒रम् ॥ ६ ॥ सु॒नोत॑ । मधु॑मतु॒ऽतमम् । सोम॑म् | इन्द्रा॑य । व॒ज्रिणि॑ । चार॑म् | राय | म॒त्स॒रम् ॥ ६ ॥ सुनो सुमधुरसम् सोमम् इन्द्राय वजिणे चाहम् बलवते मदुक्रम् ॥ ६ ॥ "इति पष्टाष्टके अष्टमाध्याये विंशो वर्ग || · [ ३१ ] "गोतमो राहुगण ऋषि पवमान सोमो देवता । गायनो छन्द | प्र सोमा॑सः स्व॒ध्यः पव॑मानामो अक्रभुः । यिं कृ॒ण्वन्ति॒ चेत॑नम् ॥ १ ॥ प्र । सोमा॑ोस । सु॒ऽआ॒ध्य॑ । पर्य॑मानास । अत्रभु । र॒यिम् । कृ॒ण्व॒न्ति॒ । चेत॑नम् ॥ १ ॥ वेङ्कट० गोतम 1 प्र अमु सोमा सुक्रर्माण पूयमाना १०, धनम् च कुर्वन्ति प्रतापनम् ॥१॥ 1 सो विस ५ नास्ति त्रि. ६. दल १०. पूरयम्त विभ'. ११ २-२. त्याने बरे वि अ. ७७ नाहित मूको, मूको प्रज्ञानम् विभ ३ शात् मूको ८ मवि सं. ४ दुम्मको. ९ सावमण वि