पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ अ १९. सप्ति॑म् । मृ॒ज॒न्ति॒ । वे॒धस॑ । गृ॒णन्त॑ः | का॒रयैः | वि॒रा | ज्योति॑ः । ज॒ज्ञानम् ॥ उ॒भ्य॑म् ॥ २ ॥ 1 प्रशस्वम् । ॥ येङ्कट० अधम् मृजन्ति बेधमः स्नुवन्तः यारयः हनुरया' ज्योतिः जापमानम् 'अयं हि ज्योतियेत् सोमः' ( तु. माश ५,१, २,१० ) इति ॥ ९ ॥ सु॒पहा॑ सोम॒ तानि॑ ते॒ पुन॒नाय॑ प्रभूचसो । बर्धी समुद्रमुक्थ्य॑म् ॥ ३ ॥ सु॒ऽसहा॑ । सोम॒ । तानि॑।ते॒ । पृ॒न॒नाय॑ 1 प्र॒भुव॒सौ इति॑ प्रभुऽयसो। वर्ध॑ | सु॒मु॒द्रम् | उ॒क्थ्य॑म् ॥ ३ ॥ बेङ्कट० शोभनाऽभिभवानि तानि तेजांसि तन सूयमानस्य प्रभूतधन ! गोम | यर्धय द्रोणकलशम् प्रशस्यं पूरय इति ॥ ३ ॥ विश्वा॒ वसू॑नि सं॒जय॒न्॒ पव॑स्व सोम॒ धार॑या । इ॒नु द्वेपॉसि स॒ध्य॑क् ॥ ४ ॥ त्रिश्वा॑ । वमृ॑नि । स॒म्ऽजय॑न् । घेङ्कट० सर्वाणि वसूनि संजय पर्वस्व | सोम॒ | धार॑या । इ॒नु । द्वेपोसि | स॒ध्य॑क् ॥ ४ ॥ पवस्व सोम ! धारया, मेरथच द्वेष्याणि सद् ॥ ४ ॥ रा सु नो॒ अर॑रुपः स्व॒नात् स॑मस्य॒ कस्य॑ चित् । नि॒दो यत्र॑ मुमुच्म ॥ ५ ॥ रक्ष॑ । सु । नः॒ः । अर॑रु॒पः । स्व॒नात् । स॒म॒स्य॒ | कस्य॑ चि॒त् । नि॒दः । यत्र॑ | मुमु॒च्यमे॑ ॥ ५ ॥ वेङ्कट० रक्ष अस्मान् अप्रयच्छतः शत् सर्वस्य यस्य कस्य चिन अपि निन्दाया. यस्मिन् रक्षणे सति मुमुच्महे ॥ ५ ॥ एन्ो पार्थि॑त्रं॑ र॒यं दि॒व्यं प॑त्रस्व॒ धार॑या । द्यु॒मन्तं॒ शुष्म॒मा भ॑र ॥ ६ ॥ आ । इ॒न्द्रो॒ इति॑ । पार्थि॑त्रम् ।र॒यिम् । दि॒व्यम् । स्व॒ । धार॑या । इ॒ऽमन्त॑म् | शुष्म॑म् । आ । भर ॥६॥ येङ्कट० आपत्र इन्दो | दिव्यम् गार्थिवम् च धनम् धारया, दीसिमत् परम् च आ हर ॥ ६ ॥ " इति षडाष्टके अष्टमाध्याये एकोनविंशो वर्ग. ॥ ॥ [३०] "बिंदुराङ्गिरस ऋषि पवमानः सोमो देवता गायत्री छन्दः । प्र धारा॑ अस्य शु॒ष्मिण॒ो घृ॒था॑ प॒वित्रे॑ अक्षरन् । पुना॒नो वाच॑मिष्यति ॥ १ ॥ प्र । धारा॑ । अ॒स्य॒ । शुष्मिण । वृथा॑ । प॒त्रे॑ । अ॒क्षर॒न् । पुना॒नः । वाच॑म् | इ॒थ्य॒ति॒ ॥ १ ॥ वेङ्कट० बिन्दुः अक्षरन् अस्य बलवतः धारा अनायासेन पविने। पूयमान बाचम् प्रेरयति ॥१॥ १. निवि २ तारब मूको, ३. ता वि भ. ४. यन् वि. अ. ७. 'त मूको. ८. झान् मूको. ९. मुमूर्च्छदे मूको. १०. भार वि. १२. इन्दुः वि' अ', विन्द्रः वि. १३. त्रः वि श्र भा. .१४. 'यत्रीत्यर्थः अ', ५. 'यत् वि' भ', ६. 'यमि ११-११. नास्ति मूको,