पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भग्वेदे रामाध्ये [ अ ७ अ ८, व २५. ★ चिरन्तनानाम् अम्मत्पित्रादीनाम् अर्थाय पर्षिता अभू त्वम्, एवम् अस्माकमपि अर्पिता भूया किंच चिरोचताम् मुटु प्रिय. सव भवत्वित्यर्थ, अप अपति आरोपनत्रण विषयवचन गत्यर्थं चा। भारोचनवर्ण देवान् प्रति गन्दा वा अम्मत्मोम भानुना स्वदीष्ट्या, युन इति शेप, शुद्धि शुद्ध सुसंस्कृत इत्यर्थ । विश्व स्व न यथा आदित्य शुधम् शोचिन्मद् दीसिमर शुशुचीत शोशुष्पते अस्य दोप्यत इत्यर्थ । एवमस्य सोमस्य पीत्वा सत्यर्थं दीप्यत भवानिन्द्र सत्पति सत पाता रक्षिता ॥ ९ ॥ 'गोभिएरेम' इत्यादिमन्त्रद्वय व्याख्यातार्धम् । ३४४० बेट० उत् जायताम् इन्द्रस्य वज्र ज्योतिषा गद्द । अथ तस्य भूयात् सत्मभूतम्य मुदुघा माध्य सिका चाकू 'मन इच' काले | वि रोचताम् भारोचमान गाउना अन् आादित्य इव उचल्नू अत्यन्तदीप्तो भवतु सतां पति ॥ ९ ॥ गोभि॑प्टर॒माम॑ति॑ दु॒रेवा॒ यने॑न॒ क्षुषे॑ पु॒रुहूत॒ विश्वा॑म् । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माकैन वृ॒जनैना जयेम ॥ १० ॥ गोभि॑ । तरे॒म॒ । अम॑तिम् । इ॒ ऽम् । यत्रैन । क्षुध॑म् । पुरु॒ऽहुत॒ । निश्वा॑म् । ज॒यम् । राज॑ऽभि । प्र॒थ॒मा । धना॑नि । अ॒स्मान | पृ॒जने॑न । ज॒ये॒म॒ ॥ १० ॥ [ पूर्व ( ऋ १०, ४२, १० ) व्याख्याता | ] च॒ह॒स्पति॑र्य॒ परि॑ पातु॒ प॒श्चादु॒तोत्त॑र॒स्मा॒दध॑रादघा॒योः । इन्द्र॑ पु॒रस्ता॑दु॒त म॑ध्य॒तौ नः॒ सखा सखैभ्यो॒ो वरि॑वः कृ॒णोतु ॥ ११ ॥ बृह॒स्पति॑ । न॒ । परि॑ । पा॒तु । प॒श्चात् | उत | उत्त॑रस्मात् । अभ॑रात् । अ॒ध॒ऽयो । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒त । न । सखा । सखिम्य । रि॑िव । कृणोतु ॥ ११ ॥ [ पूर्व ( ऋ १०, ४२, ११ ) व्यारयाता | ] " इति सप्तमाष्टके अष्टमाध्याये पञ्चविंशो वर्ग । [ ४४ ]] कृष्ण नाङ्गिरस ऋषि | इन्द्रो देवता | जगती छन्द, आद्यास्तिस्रोऽन्त्ये च त्रिष्टुभ आ य॒ात्विन्द॒ः स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तुतुजानस्तुवि॑ष्मान् । अति॒ विश्वा महौस्यारेण॑ मह॒ता वृष्ण्ये॑न ॥ १ ॥ 2 प्रीतय वि २२ मयुष अरुतिरारोच विभ + *पि वि. मूको. ४४ शोच्यते दध्यते अध्यध वि, शोच्यते दिन'. ५. अवमस्य मूको ७०७. नास्ति मूको 1 नास्ति वि ३. नास्ति ६-६० प्रनववि १९