पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४३९ दशमं मण्डलम् सू४३, मै ८ ] वर्धयन्ति । उच्यते - यवम् न दृष्टिः यथा यवं यवादि सस्यं वृष्टिः । कर्तरि कृत् । वर्षिता पर्जन्य: दिव्येन दिविभवेन दानुना दानार्हेण वृष्टयादिकेन चर्धयति एवम् ॥ ७ ॥ बेट० आपः इव समुद्रम् अभि संक्षरन्ति यदा सोमाः इन्द्रम् युत्याः इव च हृदम्, तदानीम् अस्प इन्द्रस्य वर्धयन्ति मेधाविनः महत्वम् यज्ञे यवम् इव दृष्टि: दिवि भवेन दानेन वर्षणेनेति ॥ ७ ॥ वृषा॒ा न क्रुद्धः प॑तय॒द्रज॒ःस्त्रा यो अर्यप॑त्नी॒ीरकृ॑णोदि॒मा अ॒पः । स सु॑न्व॒ते म॒घवा॑ ज॒रदा॑न॒वेऽवि॑न्द्र॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥ ८ ॥ । वृषा॑ । न । क्रुद्धः । प॒तय॒त् । रज॑ऽसु । आ । यः । अ॒र्यऽप॑त्नीः । अकृ॑णोत् । इ॒माः ॥ अ॒पः। सः । सु॒न्य॒ते । म॒घऽवो॑ । जी॒रदा॑नवे | अवि॑न्दत् । ज्योति॑ः । मन॑वे । ह॒विष्म॑ते ॥ ८ ॥ उद्गीथ० यच्छन्दो वाक्यद्वयेनापि सम्बन्धयितव्यः । वृश न यथा गोवृपः ईर्ष्यालुत्वात् बुद्धः गोयूथेपु गच्छत्ति प्रतिवृषभवधाय, एवम् यः इन्द्रः विशुद्रयः क्रुद्धः पतयत् पतति गच्छति रजःसु उदकेषु मेघोदरगतेषु मेघवधाय। यश्चेद्रो मेघं हत्वा था अकृणोत् अर्वाकरोति इमं लोकं पालयितव्या इमा प्रति प्रक्षिपति अपनी: अयंस्य सर्वस्य जगतः स्वामिन इन्द्रस्य वृष्टिलक्षणा अपः सः मघवा इन्द्रः सुन्वते सोमाभिपवं कुर्येते जीरदानवे प्रायश्चित्ताध्यवसानेन क्षिभं छवियां दात्रे अविन्दत् लभते । लाभेनान तद्वेतुदानं लक्ष्यते । ददातीत्यर्थः । किं ददाति । ज्योतिः तेजो देवरवलक्षणम् । मनवे मनुष्याय हविष्मते यजमानाय ॥ ८ ॥ 1 घेङ्कट० वृषभः इव क्रुद्धः पतति लोकेषु । यः देवपत्ती : आ अकृणोत् इमा: अपः दासपक्षी, सः मुन्दते मघवा क्षिप्रदानाय प्रायच्छत् ज्योतिः मनुष्याय हविष्मते इति ॥ ८ ॥ उज्जा॑यत पर॒शुज्र्ज्योति॑पा स॒ह भूया ऋ॒तस्य॑ सु॒दुषा॑ पुराण॒वत् । वि रो॑चतामरु॒षो भा॒नुना॒ा शु॒ाचे॒ः स्वर्ण शुक्रं शु॑शुचीत॒ सत्प॑तिः ॥ ९ ॥ । सुदुघ । पुराण॒ऽयत् । उत् । जा॒य॒ताम् । प॒र॒शुः । ज्योति॑षा । स॒ह । भुयाः । ऋ॒तस्य॑ वि । रो॒च॒त॒म् । अ॒रु॒षः। मा॒नुना॑ । शुचि॑ः । स्वः॑ः । न । शु॒क्रम् | रा॒शुचीत॒ । सत्ऽप॑तिः ॥९॥ उद्गीथ० भूयाः इति मध्यमपुरुषत्रचनश्रुतेः चत्र उत् जायताम् प्रत्यक्षकृतत्वान्मन्त्रस्य सम्बोधमपदम् अध्याहार्यम् । उत्साही भवतु, असाच्छब्रुवधे मेघवधे वा तव हे इन्द्र! तव परशुः प्रसादा व्याप्रियतामित्यर्थः । केन सह । ज्योतिषा सह विधुज्ज्योतीरूपेण त्वया सहेत्यर्थः । त्वमपि हे इन्द्र ! भूयाः भव ऋतस्य उदकस्य वृष्टिलक्षणस्य सुदुधा सुष्टु दोग्धा, अस्मदर्भ यथा अस्मदर्थं सुठु चर्पिता वर्पितेत्यर्थः । कथम् । पुराणवन् चिरन्तनवत् । अतीतकाले अभूः त्वम्, एवम् इदानीमपि चर्पिता भवेत्यर्थः । अथवा पुराणवत पुराणानामित्र यथा १. यवादि वि' भ वि'; भूनम् अ'; अदम् वि. २ सम्यक् ग्रूको. ६ यद्वयम् वि क्ष', ३. बनो मूको. ४. नारित वि. ७. चनशब्दयु° वि म ५. भूदम्