पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाष्ये [ अ ७ अ ८ व २२. तरत' तरतिरत्र सामर्थ्याद् उच्चारणार्थः 1 उच्चारयत अस्येन्द्रस्यार्थाय | कस्मादेवं प्रयोमि । यस्मात् सर्वस्तुतीनाम् इन्द्रः अर्थः स्वामी । त्वमपि हे जरितः | स्तोतः ! अध्वर्यो ! अन्तरात्मन्! या नि रमय संस्कृतप्रभूतसोमप्रदाने नियमेन रतिं कारय इन्द्रम् | क्य। सोमे सोमपाने इत्यर्थः ॥ १ ॥ मम धेट० कृष्णः | इधुं धनुषा संलिप्य शीघ्रम् सुष्टु अस्यन् योद्धा इन अन् इव काम्प्र भर स्तोमम् इन्द्राय याचा भात्मीयया विप्रा । तरत याथम् शम्रोः, अभि रमय स्तोत. ! यज्ञे इन्द्रम् ॥ १ ॥ दोर्हेन॒ गामुप॑ शिक्षा सखा॑य॒ प्र चौधय जरितर्जारमिन्द्र॑म् । कोशं न पूर्ण वसु॑ना न्यु॑ष्ट॒मा च्या॑वय मध॒देया॑य॒ शूर॑म् ॥ २ ॥ दोर्हेन । गाम् । उप॑ । शि॒क्षु | सखा॑यम् । अ | चो॒ोधय॒ | ज॒रि॑त॒ः । ज॒रम् । इन्द्र॑म् । कोश॑म् ।न 1 पूर्णम् | वसु॑ना । निऽर्ऋष्टम् । आ । च्य॒व॒य॒ | म॒ध॒ऽदेया॑य | शूर॑म् ॥ २ ॥ जारम् उद्गीथ० द्वितीय पादे व्याख्यारम्भः क्रियते सुखार्थप्रतिपयर्थम् | हे जरितः | स्तोतः ! मम कर्मात्मन् ! या प्रबोधय अवगमय स्तुती:, स्तुहीत्यर्थः । कम्। इन्द्रम् कीदृशम् । अहल्याया "जारै या, अरयितारं वा उपभोगानाम् उपभोक्तारमित्यर्थः स्तुत्वा च दोहेन प्रपूरणेन च पयःप्रचारणेन परीक्ष्य बहुक्षीराम गाम् उप शिक्ष शिक्षतिर्दानार्थः । अन्तर्णीतपयर्थश्चात्र द्रष्टव्यः । उपशिक्षय प्रदापय माम् अन्तरात्मरूपाय स्टोन्ने सखायम् सखिभूतम् इन्द्रम् | किञ्च कोशम् न यथा कोशं धनाधारताम्नकलशमञ्जूपाषष्ठ्यवेरादिकम् पूर्णम् वसुना सुवर्णरता दिघनेन न्यूष्टम् ‘ऋ गतौ’ | नीचैर्गतम् अधोमुखम् आच्यावयति प्रच्यावयति' विरेचयति कश्चित्, एवम् शूरम् दानशूरम् इन्द्रम् आ घ्यावय विरेचय भाण्डागारम् । किमर्थम् । मध्देयाय मह्यं धनदानाय, भभूतं मह्यं दापयेत्यर्थः ॥ २ ॥ घेङ्कट दोहनार्थम् उप शिक्ष वशं नय सखायम् गाम् इति इन्द्रम् आइ । स्तुतिभिः प्रबोधय स्तोतः ! इन्द्रम् भूतानाम् जरयितारम् । पात्रम् इव उदकेन पूर्णम् वीचिभिः धनेन न्यूट अभिमुखं कुरु धनदानार्थम् शरम् इन्द्रम् ॥ २ ॥ TP किम॒ङ्ग त्वा॑ मघवन् भोजमा॑हुः शिशीहि मा॑ शिश॒यं त्वा॑ शृणोमि । अम॑स्वती॒ मम॒ धीर॑स्तु॒ शक्र वसु॒विद॒ भग॑मि॒न्द्रा भ॑रा नः ॥ ३ ॥ किम् । अ॒ङ्ग । त्वा॒ा । ग॒ध॒ऽव॒न् । भोजम् । आ॒हुः । शशीहि । मा | शिशयम् | त्वा॒ शृ॒णोमि । अप्न॑स्वती । मम॑ । धीः । अ॒स्तु । श॒रु॒ । व॒सु॒ऽविद॑म् । भग॑म् । इ॒न्द्र॒ । आ । अ॒र् ॥ नुः ॥ ३ ॥ उद्गीथ० अति सामान्याऽऽह्वानमुच्यते । अङ्ग ! मघवन् । द्दे धनवन् ! इन्द्र ! १० क्म् ित्वा • भोजम् आहुः 1 नास्ति मूको. २. संस्तुप्रभू वि. ३. 'मतरत वि' अ भूको. ६. दोडाम् वि. ७. ईति मूको. ८. जनयि° दि ५. 1- वित्व मूको. ४-४ जाएगा भूको, ५. प्राच्याव ९ घुट° वि; न्युष्ट' वि'; यह म.