पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमै मण्डलम् अ॒ध्व॒र्युं वा मधु॑पाणि॑ सु॒हस्त्य॑म॒ग्निधः॑ वा घृ॒तद॑क्षं दमू॑न॒सम् । विम॑स्य वा यत् सच॑नानि॒ गच्छ॒धोऽत॒ आ या॑तं मधुपेय॑म॒श्विना ॥ ३ ॥ सू ४१, मँ ३ ] 3 1 अ॒ध्व॒र्य॑म् । या 1 मधु॑ऽपाणिम् । सु॒ऽहस्त्य॑म् ॥ अ॒ग्निध॑म् । वा॒ा । घृ॒तऽदक्ष॑म् | दमू॑न॒सम् । विप्र॑स्य । वा॒ा । यत् । सर्व॑नानि । गच्छि॑थ । अत॑ । आ । त॒म् । म॒वा॒ऽपेय॑म् । अ॒श्ना ॥३॥ कीदृशम् । धृनदक्षम् उद्गीथ० अध्ययुंम् वा अन्ययजमानाध्वर्युं वा मधुपाणिम् दानायोचतसोमहस्तम्। सुहस्त्यम् इत्येतत् सह सम्बध्यते । अभिधम् या ऋत्विग्विशेषम् । भायातम् इत्यनेन माहितस्यक मौरसाहम्' दमूनसम् दममनस या दाम्तमनस चा विप्रस्य वा मेधाविनो वा सर्वस्य यजमानस्य सवनानि यशान् प्रति यत् यदि गन्छथः भूते स्ट् | गतवन्तौ स्थो युवाम्, युवाम् । किमर्थम् । मधुपेयम् अत सर्वत मुहस्यम् मां प्रति अ यातम् भागच्छत अथवा 'सोम पानाईम्', पातुमिति शेष, मध्विति सोम उच्यते, सोमं पातुमित्यर्थ । हे अश्विनौ ॥ ३ ॥ ३४२९ चेङ्कट० अध्वर्युम् वा सोमपाणिम् माम् सुहस्यम् अग्निधम् वा धृतवलम् दममनसम् आ यातम् । विप्रस्य सवनानि गच्छथ, ततोऽस्माक पेयमधु आगच्छतम् तदेवाऽऽद्द - यद्यपि अभ्यस्य इति ॥ ३ ॥ ' इति सप्तमाष्टके अष्टमाध्याये एकविंशो वर्ग ॥ [ ४२ ] कृष्ण आङ्गिरस ऋषि | इन्द्रो देवता | त्रिष्टुप् छन्द । अस्ते॑व॒ सु प्र॑त॒रं लाय॒मस्य॒न् भूप॑न्निव॒ प्र भ॑रा॒ स्तोम॑म॒स्मै॑ । वाचा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा॑मय जरिः सोम॒ इन्द्र॑म् ॥ १ ॥ अ॒स्ता॑ऽइन । सु । प्र॒ऽत॒रम् | य॑म् । अस्य॑न् । भूप॑न्ऽझ । प्र । भर॒ | स्तोम॑म् | अ॒स्मै॒ । वाचा । वि॒प्रा॒ा । तरत॒ । वाचम् | अर्य । नि । रमय | ज॒रि॑त॒रिति॑ । सोम॑ | इन्द्र॑म् ॥ १ ॥ 3 उद्गीथ० उत्तराणि जीणि सूक्तानि 'अस्तेव सु प्रतरम्' 'भच्छा म इन्द्रम् 'क्षा यात्विन्द्र इत्यादीनि एकादशर्चानि ऐन्द्राणि कृष्ण लाहिरसो ददर्श । अस्तेव अस्ता इव यथा यस्ता क्षेसा अस्यन् धानुष्क सु प्रतरम् सुण्ड प्रवृद्धतरम् लायम्' हृदयानुप्रवेशिन शर च भूषन् इव स्तोमम् अल् हूकारस्थानीय च स्तोमम् अस्मै अस्येन्द्रस्य अर्थाय प्र भर" प्रहर प्रापय स्व" हे ममान्तरारमन्!। यूथमपि हे विप्रा । मेधाविन ! ऋत्विन | बाचा स्तोत्ररक्षणया सह वाचम् शस्त्रलक्षणाम् १ स्वर्गक्रमों वि ४ "म्बा वि. वि ९. चालाकार मूको स्वन् कर्म वि २२ सोमपा मूको. ३ सापणम् विख, सोमपानि ८. नारित मूको. ६६ नास्ति मूको. ७. अस्य मूको. ५ वेद° मुको ११. वा मूको. १०. चर मूको