पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८६ नाग्वेदे समाध्ये घेङ्कट० एक. इन्द्राय यागदे सर्वस्य जेता परि मियपरिमाधनः ॥ २ ॥ ए॒प नृभि॒रि॑ नो॑यते दि॒वो मू॒र्धा घृपा॑ सु॒तः । सोम॒ो चने॑षु विश्व॒वित् ॥ ३ ॥ ए॒षः 1 नृऽभि॑ः । वि । नी॒ीय॒ते । दि॒व । मू॒र्या॑ वृषः॑ । स॒तः । सोम॑ः | पने॑षु वि॒न॒ऽवत् ॥३॥ बेङ्कट० एर नृभि विविधम् नीयते पुरोषस्य मूर्धस्थान. वृपा 'अमिता सोमः पायेषु सर्वज्ञ । ३ ।। [६८, १७ ए॒ष ग॒न्युर॑चिक्रदृ॒त् पव॑मानो हिरण्य॒युः | इन्दु॑ सङ्क्राजिस्ट॑तः ।। ४ ।। ए॒ष । रा॒व्यु । अ॒चि॑ित् । पत्र॑मानं | हर॒ण्य॒युः | इन्द्र॑ | साइज | अस्तृ॑तः ॥ ४ चेटुट० एवं गा इच्छन् शब्द मरोति पवमान हिरण्य छन् उभयम् भाइर्तुमिच्छन् शत्रुभ्य इन्दुः महतो जेता अहिंसितः ॥ ४॥ ए॒प सूर्येण हासते॒ पव॑मानो अधि॒ वै । प॒न मत्स॒रो मर्दः ॥ ५ ॥ ए॒ष | सूर्येण | हासते॒ | पमान । अधि॑ि । यत्र॑ । प॒वित्रे॑ । म॒त्स॒रः । मद॑ः ॥ ५ ॥ चेकड० एवं सूर्येण स्यज्यते पवमान अन्तरिक्षे पवित्र नः सोमः ॥ ५५ ॥ ए॒ष शु॒ष्म्य॑सिष्यद॒द॒न्तरि॑षु॒ वृषा॒ हरि॑ः । पुना॒ान इन्दुरिन्द्रमा ॥ ६ ॥ ए॒प । शृ॒ष्मी । अ॒ति॒ष्य॒द॒त् । अ॒न्तरि॑क्षै। वृषा॑ । हरि॑ः । पुना॒नः | इन्दु॑ः | इन्द्र॑म् | आ ॥६॥ वेङ्कट० एप बलवान् स्यन्दते अन्तरिक्ष कृपा हरिः पूयमानः इन्दुः इन्द्रम् च अभिगच्छति ॥ ६ ॥ इति पष्ठाष्टके मष्टमाध्याये ससदशो वर्ग. # [२८] "प्रियमेध आङ्गिरस ऋषि पवमान सोमो देवता गायत्री छन्द ए॒ष बाजी हि॒तो नृभि॑वि॑िश्व॒विन्मन॑स॒स्पति॑ः । अव्यो॒ो वा वि धनति ॥ १ ॥ ए॒ष 1 वा॒ाजी | हि॒त । नृऽभै । वि॒श्ववत् | मन॑स । पति । अन्ये । वारेम् । वि। धावत ॥ धेङ्कट० त्रियमेध एप पाजी हित नृमि सर्वचित् मनस. पाता दशापवित्रम् १" विधावति ॥ १ ॥ ए॒प प॒चित्रे॑ अक्षर॒त् सोमो॑ दे॒वेभ्यः॑ सु॒तः । विश्वा॒ा धामा॑न्यावि॒शन् ॥ २ ॥ दुग्धम् न ८. च्छनीति १. स्थान विष, स्थाने अ. २२. 'पुन तत् सोम विम', 'पुत सोम बि', ५. श्ववि अ ६. मशंसर मूको. १०. दिशा भूको, ४४. चेत्सन् वि भ. ९९. नास्ति मूको ३ दिग्धम् वि; ७. न्दति मूको.