पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २६, मं ३ ] नवम भण्डलम् तं ये॒ध मे॒धया॑य॒न्॒ पव॑मान॒मधि॒ य । धर्णसिं भूरि॑धायसम् ॥ ३ ॥ तम् । वे॒धाम् । मे॒धया॑ । अ॒हा॒न् । पत्र॑मानम् | अधि॑ि | धन | सिम | भूरि॑ऽधायसम् ॥ ३॥ बेट० तम् विधातारम् मेधया प्रविण्वन्ति पवमानम् धुलोक प्रति धारयितारम् बहूना धर्तारम् ॥ ३ ॥ तम॑ह्यन् भुरिजौषि॒या सं॒त्रसनं वि॒वस्व॑तः । पति॑ वा॒ाचो अदा॑भ्यम् ॥ ४ ॥ तम् । अ॒य॒न् । भू॒रिजो॑ । धि॒या । स॒म्नसा॑नम् । वि॒नस्व॑त । पति॑म् | च॒ाच । अदा॑भ्यम् ॥ येङ्कट० तम्] महिण्यन्ति बाहो अगुल्या सह वसन्तम् परिचरन्त पतिम् वाT अस्थिम् ॥ ४ ॥ । तं साना॒ानार्धे जाम॑यो॒ हरि॑ हिन्वा॒न्त्यदि॑भिः । हर्य॒तं भूरि॑चदनम् ।। ५ ।। तम् । सानौ । अधि॑ि । जा॒मये॑ । हरि॑म् | हि॒न्च॒न्ति॒ | अद्वैऽभि । ह॒र्य॒तम् । भूरि॑िऽचक्षसम् ॥ ५ ॥ येङ्कट० 'तम् समुच्छ्रिते देशे कटगुल्य हरितवर्णम् प्रेरयन्ति प्राथभि कमनीयम् बहो द्रष्टारम् ॥ ५ ॥ तं त्वा॑ हिन्वन्ति वे॒धस॒ पव॑मान गिरा॒वृधः॑म् | इन्द॒विन्द्रय मत्स॒रम् ।। ६ ।। तम् । त्वा॒ । हि॒न्व॒न्ति॒ । वे॒धस॑ । पन॑मान | वि॒ऽवृध॑म् । इन्द्रो॒ इति॑ । इन्द्रा॑य । म॒स॒रम् ॥ ६ ॥ वेङ्कट० तम् त्या प्रेरयन्ति विधातार पवमान | स्तुत्या वृद्धम् इन्दुम् इन्दा । इन्द्राय मदकरम् ॥ ६ ॥ 'इति षष्टाष्टके अष्टमाध्याये षोडशो वर्ग || ८ [२७] 'नृमेध मागिरस ऋऋषि | पत्रमान सोमो दुवता | गायत्री छन्द सिधैः ॥ १ ॥ एप क॒विर॒भिष्टुतः प॒वित्रे अर्धे तोशते । पुनानो मन | अभिऽस्तुत । प॒वित्रे । अधि॑ । तोश॒ते । पुन | नन् । अर्प | सिधं ॥१॥ बे० नृमेध | एप कवि अमित पवित्र पूयते | तोशति' वधकर्मसु पठित ( तुनिष २,१९ ) पोडनकमा । पूयमान अप घ्नन् राक्षसानू ॥ १ ॥ ए॒ष | ए॒प इन्द्रा॑य वायवे॑ स्व॒र्जित परि पिच्यते । प॒वित्रे॑ दक्ष॒साध॑नः ॥ २ ॥ ए॒ष । इन्द्रा॑य । वा॒यवे॑ । स्व॒ ऽजित् । परि । सिच्य॒ते । प॒विने॑ । द॒क्ष॒ऽसाध॑न ॥ २ ॥ १ वि, ६ विभ नाहित वि. २ नास्ति वि स वान् वि नास्ति मूको अव चि अ', भपि वि ३ महिण्वन् वि. ४ ""त विं, "न्त भ. ५५ सप्रति ८८. मारित मूको ९ मनोगति विरौं, तो गनि