पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३८, ३ ] दशम मण्डलम् इन्द्र! श्रवणीयम् । स्याम तव शत्रुम् जयंत स्वभूता मेदसा युक्ता | यथा वजम्' कामयामद्दे, तत् वामयित । अस्माक कुर ॥ २ ॥ यो नो॒ो दास॒ आर्यौ वा पुरुष्टुतादे॑व इन्द्र यु॒धये॒ चिके॑तति । अ॒स्माभि॑ष्टे सु॒पहा॑ सन्तु॒ शन॑य॒स्त्वया॑ व॒यं तान् ब॑नुयाम संग॒मे ॥ ३ ॥ य । नः॒ । दास॑ । आर्य॑ । | पु॒रु॒ऽस्तुत | अदेव ॥ इ॒न्द्र॒ | यु॒धये॑ । चिकेतति । अ॒स्माभि॑ ॥ ते॒ । सु॒ऽसहा॑ । स॒न्तु॒ । शत्र॑व । लया॑ । व॒यम् । तान् । च॒न॒याम॒ । स॒म्ऽग॒भे ॥३॥ । उद्गीथ आर्य वा कुलोनो दास अकुलीन इत्यर्थ, पिशाचासुरराक्षसादिक हे पुरुन! बहुस्तुत इन्द्र | न कर्तुमिति शेष, चिकेतति जानाति इच्छतीत्यर्थ । ते सर्वे तर प्रसादान् सुसाभिभवा भवन्तु । सुखेनाभिभूय च उत्तलक्षणान् चनुयाम अनुहन्याम सहमे सहूग्राम ॥ ३ ॥ येङ्कट० य अस्मान् दास र कर्मकर शुद्ध जैवर्गिक वा अदेव वा असुर' इन्द्र! योत्स्य— इति बुध्यते । सर्वे शनव ते स्वभूतै अस्माभि स्वभिभवा भवन्तु त्वया वयम् सहायेन तान् इन्याम सङ्ग्रामे ॥ ३ ॥ यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒यो॑ अ॒भीकै वरिवो॒ोनिन्नु॒पाह्ये॑ । तं वि॑खादे सस्त्रि॑म॒द्य श्रु॒तं नर॑म॒ञ्च॒मिन्द्र॒मव॑से करामहे ॥ ४ ॥ 1. घाम वि स अदेव देवादन्यो वा योग य । । द॒भ्रेभि॑ । ह॒व्य॑ । य । च॒ भूरि॑ऽभि । य । अ॒भोकै । व॒रिच॒ ऽवित् । नृ॒ऽसह्ये॑ । तम् । नि॒ऽवा॒ादे । सस्न॑म् । अ॒द्य | श्रुतम् । नर॑म् | अ॒श्च॑म् । न्द्र॑म् । अव॑से । क॒महे॒ ॥ ४ ॥ । २-२ मास्ति वि. चेत्यर्थं, अस्मान् युधये युद्धाय, शनव सन्तु अम्माभि सुषहा त्वया सहिता वयम् तान् शत्रून् हृय्य आह्वानाई, यच अल्पै योद्ष्टभि यच इन्द्र दभि उद्गीथ० य इन्द्र भूरिभि बहुभिरपि योष्टभिराह्वातव्य । किमर्थम् । नृपाह्ये नृणामभिभवनाथ | अभीके सडग्रामे शत्रुसमीपे वा वरिवोषित् शनुभावना लब्धा परानित्य स्वीकर्ता, तम् इन्द्रम् सस्निम् खानसशुद्ध सञ्चेष्टयितार चा शत्रूणामायुधै अथवा सशोधयितार सञ्चेष्टयितार वा श्रुतम् विख्यातम् नरम् नराकारम् अय अस्मिन् शत्रुभि सह वृष्टया सर्वस्य पृथिव्याद युद्धदिवसे अर्वाञ्चम् चरामहे अस्मदभिमुख दुर्म । किमर्थम् | "विखादे विविधखादे" असमाम अवसे अस्माक रक्षणार्थम् ॥ ४ ॥ ५ नास्ति वि ६ नास्ति वि वि ९ 'वाम् वि' भ'. १२-१२ अवसे सग्रामे भूको १० ४ ७ "रोश मूका सास्नान सशुद्धेवि ४. सदा वि, वहा वि' भ ३ य वि. ८. योध्ध्यानि वि, बोस्स्यामि भ, यष्यामि विधाखाकेद मूको विभ. ११११