पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३७, म १२ ] ३४०७ दशम मण्डलम् सन्तो दत्त यूयम् द्विपदे चतुष्पदे सुख व्याध्याद्यनिष्टासयोगलक्षण च सूर्येण अनुज्ञाता मनुष्यगवादिलक्षणाय । किञ्च अदत् मोदकादि कठिनं भक्षयत, क्षीरोदकादि द्रव्य चान्यह पियत् ऊर्जयमानम् 'ऊर्ज बलप्राणनयो' बलवन्तमिवात्मानमाचरत् आशितम् दध्योदनादि अभिमतम् आशितवच्च सन् द्विपाचतुष्पाच कुरतेति शेष । किञ्च अस्मे अस्मभ्यम् राम् शमनम् उत्पन्नाना रोगाणामुपशमन चेत्यर्थ, यो यावन' च पृथग्भाव च उत्पत्स्यमानै भये असम्बन्ध चेत्यर्थ ( तु या ४, २१ ), अरप अपापत्व च दधातन दत्त यूयम् ॥ ११ ॥ अदत् पिबत् वेङ्कट० अस्माकम् देवा ! उमयाय भूतनाताय सुखम् यच्ठत, द्विपदे चतुष्पदे च। ऊर्जयमानम् सुहितं च पुत्रादिक यथा भवति, सथा शम् च यो च अपापम् प्रयच्छत ॥ ११ ॥ यहाँ देवाचकृम जि॒ह्वया॑ गुरु मन॑सो वा प्रयु॑ती देव॒हेल॑नम् । अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छ॒नायते॒ तस्मि॒न् तदेनो॑ वसवो॒ो नि धैतन ॥ १२ ॥ यत् । उ॒ । दे॒वा । च॒कृम | जि॒ह्वया॑ | गुरु | मन॑स । वा॒ । प्रऽयु॑ती । दे॒व॒ऽहेल॑नम् । अरा॑वा। य । न॒ । अ॒भि । दु॒च्छ॒न॒ऽयते॑ । तस्मिन् । तत् । एन॑ ऽ उ॒स॒न॒ । नि । धे॒त॒न॒ ॥१२॥ उद्गीथ० हे देवा ] यत् एतत् देवहळनम् व युष्माक देवाना हेडन शोधनम् चम कृतवन्तो वयम् । केन । चिया जिहन्द्रियेण वाकसहितनेत्यर्थ । अनवदनव्यापारयो उभयव्यापार वा प्रयुती मनस त्वात् गुरु महत् अभक्ष्यभक्षणानृतवदनादि मानसेन वा मयुत्या वा ममिश्रणेन वा वाचिककर्मजनितम् मनम परद्रव्याभिध्यानानिष्टचिन्तावितथाभिनिवेशलक्षणेन" कर्मणा यत् एन कृतवन्तो दयम् । अरावा अरणवान् अर्ता या अस्माकम् अभिभवनार्थम् अस्मान् प्रति रामनवान् गता वा भूला य अस्मच्छन्नु न अस्मान् अभि दुहुनायते उद्धजयतीत्यर्थ, है वसव | भक्तान् अभीप्सितायें आच्छादयितार तस्मिन् अस्मच्छनौ तत् एन यदुक्तलक्षण पाप नि घेतन निधत्त स्थापयत यूयम् । सूर्येण अनुज्ञाता सन्त सञ्चारयतेत्यर्थ ॥ १२ ॥ चा प्रयोगण देवक्रोधनम् वाचा महतू पापम् मनस चेङ्कट० यत् युष्मान् हे देवा 1 कृतवन्त अप्रयच्छन्, य अस्मान् अभि दुच्छुनायते पापानि अस्मासु आचरति, तस्मिन् भस्माभि कृतम् तत् एन है वासयितार । देवा ! नि घेतन इति सूर्ये सन्निविष्टाना देवाना स्तुति ॥ १२ ॥ १ इति सप्तमाष्टके अष्टमाध्याये त्रयोदशो वर्ग १४ ॥ [ ३८ ] "मुष्फवानिन्द्र ऋषि इन्द्रो दयता भगती छन्द 25 अ॒स्मिन् न॑ इन्द्र पृत्सु॒तौ यश॑स्वति॒ शिमवति॒ क्रन्द॑सि॒ प्राव॑ स॒तये॑ । य॒ गोपा॑ता घृ॒पि॒तेषु॑ वा॒ादिषु॒ विष्व॒ पत॑न्ति दे॒द्य नु॒पार्हौ ॥ १ ॥ २ वा फो ५ नास्ति मूको ९ एनान् ग्रूको १३ "न्ति वि. म. १-दो नोमिमतम् विभ, दध्यायशनाभिमत्रम् वि. ८. उर्जयमान विभः वजयमानम् वि चि. १२ अथवान् मूको. १४ 11 १४-१४ नारित मूको ३रयो ६ यापन मूको १० समक्षणा गूको ४४. दप्यो U भवि' म', ११. चिरिबा