पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३७ म ८ ] दशम मण्डलम् वि॒श्वाहा॑ । त्वा । सु॒ऽमन॑स । सु॒ऽचक्ष॑स । प्र॒जाऽय॑न्त । अ॒न॒म॒वा । अना॑गस । उत्ऽयन्त॑म् । त्वा॒ा । मि॒त्र॒ऽमह॒ । दि॒वेऽदि॑वे । ज्योक् । ज॒वा । प्रति॑ । प॒श्ये॒म॒ । सूर्य॒ ॥ ७ ॥ उद्गीथ विवाहा सर्वदा त्वा खाम् यजेम वयमिति शेष । कीदृशा सन्त । सुमनस सुचक्षस सुशोभनचक्षुप प्रभावन्त पुत्रादिप्रभासहिताश्च अनमीत्रा ३४०५ मनस्का अनागस कर्मवैगुण्यजनतापराधवर्जिताश्च' सन्त । उद्यतम् किच दिवदवे अहन्यद्दनि उद्गच्छन्तम् त्वा त्वा हे मित्रमह | मित्राणां यज्वना पूजयित 12 ज्योक चिरम् जीवा जीवन्त बयम् प्रति पश्यम प्रतिदिन पश्येमेत्याशास्महे वय हे सूर्य ! ॥ ७ ॥ अपापा उद्यतम् त्वा हे मित्राणा चेङ्कट० सर्वेदा त्वाम् सुमनस सुदर्शना प्रभावत अरोगा पूजयित अन्वह चिरम् जीवन्त प्रति पश्यम सूर्य ॥ ७ ॥ प्रोतियुक्त अरोगाश्र महि॒ ज्योति॒र्बिक्र॑तं त्वा विचक्षण भास्व॑न्तं॒ चक्षु॑पेचक्षुषे॒ मये॑ः । आ॒रोह॑न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जीवाः प्रति पश्येम सूर्य ॥ ८ ॥ महि॑ । ज्योति॑ । बिभ्रतम् । त्या । वि॒ऽच॒क्षण | भास्व॑न्तम् । चक्षु॑पेऽचक्षुपे । मये॑ । आ॒ऽरोह॑न्तम् । बृह॒त । पाज॑सः॑ । पर 1 व॒यम् । ज॒व । प्रति॑ । प॒श्ये॒म । सूर्य॒ ॥ ८ ॥ ४ मयस्कर उद्गीथ० महि महत् ज्योति रश्मिजारलक्षणम् विभ्रतम् त्वा त्वा हे विचक्षण ! सर्वस्य विशेषदष्ट ! भास्वन्तम् रहिममत्या दीप्त्या दीप्तिमन्त सर्वस्य प्राणिजनस्य चक्षुपेचक्षुषे मय सर्वार्थप्रकाशनद्वारेण सुखकरमित्यर्थ आरोहन्तम् बृहत महत पाजस पाजस्विन बलवत परि समुद्रस्योपरि दयम् जौवा चिर जीवन्त प्रति प्रतिदिनम् पश्येम हे सूर्य॥ ॥ ८ ॥ पश्यद्भ्य सुखकरम् दीप्तिमन्त सर्वेभ्य चेङ्कट० महत् तेजो धारयतम् त्वाम् विद्रष्ट आरोहतम् १" महत समुद्रोदकाद् बलवत वयम् जीवन्त प्रति पश्येम सूर्य ॥ ॥ ॥ ८ ॥ यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना प्र चेर॑ते॒ नि च॑ वि॒शन्ते॑ अ॒क्तुभिः॑ः । अ॒ना॒ाग॒स्त्वेन॑ हारेकेश सूर्याऽह्वा नो॒ वस्य॑सावस्य॒सोदि॑िहि ॥ ९ ॥ यस्य॑ । ते॒ । विश्व । भुव॑नानि॒ । के॒तुना॑ । प्र 1 च॒ । ईर॑ते । नि । च॒ । वि॒शन्तै । अ॒क्तुऽभि॑ । ऽत्वेन॑ । ह॒रि॒ऽकेश । सूर्य॒ । अहा॑ऽअह्ना । नृ । वस्य॑साऽनस्यसा । उत् । इ॒हि ॥ ९ ॥ उद्गीथ० यस्य तव स्वभूतेन चेतना 'केतु ' ( निघ ३, ६ ) इति "प्रज्ञानाम। तेन" घात्र तत्कारणमुप लक्ष्यते । सप्तम्यर्थे तृतीया । सर्वार्थप्रशानऽहनीत्यर्थ । विश्वा विश्वानि भुवनानि भूतजावानि म च ईरते अनागा V २ पूजयित मन्तै मूको ६ नवकर वि १० दलो त्रिका १४ भूनानि विस 2 "जनिवाथ मूको मूको, ५ रश्मिमिता मूको परि मूको ९ ८ मूको मूको १३ १३ ज्ञानमतेन मूको ४४ महिमज्योतिः ३ चैम् वि म', '4 दि वाजरिन वि ८ सर्वेश्यो- नमार विम 11 सूक्ष्म विम' 4 वि t १२ व