पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४०४ ऋग्वेदे सभाष्ये [ अ ७ अ ८ व १२. नि॒िश्व॑स्य । हि । प्र॒ऽईपित । रक्ष॑सि । व्र॒तम् । अर्हेयन् | उ॒चर॑सि | स्व॒धा | अनु॑ । यत् । अ॒द्य । त्वा॒ । सूर्य॑ | उ॒प॒ऽन है | तम् । न । दे॒वा । अनु॑ । मसीरत | तु॑म् ॥ ५ ॥ उद्गीध० विश्वस्य सर्वस्य यजमानस्य हि यस्मात् प्रेषित अभ्यर्पित इत्यर्थं, रक्षसि विध्वंसकेभ्य सकाशात् पालयसि । मतम् अहेळयन् अक्रुध्यन् उच्चरसि च खधाः अनु मातों- माना पश्चात् भावहोंने निर्वृत्त इत्यर्थ | यत् यम्माथ अद्य यागदिवसे त्या श्वाम् हे सूर्य उपद्रदामहे उपगम्य धूम अभ्यर्थयामहे इत्यर्थ तस्मात् अम्माकमपि यश प्रातम च रक्षेत्यर्थ | तम् च अतुम् रक्ष अथ मनः घ " अस्माक यज्ञस्य प्रातहोमस्य च सम्बन्धि त्वया क्रियमाणम् देवा सर्वे अनु मंसीरत स्वस्मसादात् अनुमन्यन्ताम् अग्याघातेन वर्तन्वा मित्यर्थ ॥ ५ ॥ · चेङ्कट० सर्वस्य हि स्तुसिभि प्रेषित श्यम् रक्षसि कर्म । अनोभयन च उद्गच्छसि हवींषि अनु तथा सति "यत् अय' त्वाम् सूर्य ! उपझूमो याचामदे, तम् अस्माकम् देवा अनुमन्यन्ताम् ऋतुम् कर्मेति ॥ ५ ॥ तं नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इन्द्र॑: भृण्वन्तु म॒रुतो हवं॑ चच॑ः । मा शूने॑ भूम॒ सूर्य॑स्य संदशि भ॒द्रं जीवन्तो जर॒णाम॑शीमहि ॥ ६ ॥ यज्ञ तम् । न॒ । द्यावा॑पृथि॒ इति॑ । तत् । न॒ । आप॑ । इन्द्र॑ । शृ॒ण्प॒न्तु॒ । म॒रुत॑ । इ॒र्य॑म् । यच॑ः। मा । शूने॑ । भू॒म॒ । सूर्य॑स्य । स॒ऽदृशे॑ भ॒द्रम् | जीव॑न्त । जर॒णाम् । अशीहि॒ ॥ ६ ॥ उद्गीथ० तम् नः अस्माकं स्वभूतम् हवम् आह्वानम् तत् च न वच स्तुतिरक्षण द्यावापृथिव्यो आप च मरुत च शृण्वन्तु सूर्येणाभ्यनुज्ञाता | किंच मा भूम वयम् । छ। शूने 'दुशोधि गतिवृद्धयो । वृद्धे महति सामर्थ्यात् पापे दुखे या तरकार्ये । सूर्यस्य संदृशि सो अनुमदडदौ वर्तमाना इत्यथे । किं ताई | भद्रम् कल्याण धर्मं सुख वा तत्कार्यम् जीवन्तः वर्षशत प्राणान् धारयन्त जरणाम् जरा च अशीमहि प्राप्नुयामेत्याशास्महे ॥ ६ ॥ चेङ्कट० तम् अस्माकम् हवम् तत् च स्तुतिषच धुप्रभृतय शृण्वन्तु | मा उपहवाय निर्धनत्वाय भवेम | सूर्यस्य सन्दर्शने कल्याणम् जीवन्त चिरं जराम् अशीमहि अमृता भवेम इति ॥ ६ ॥ " इति सप्समाष्टके अष्टमाध्याये द्वादशो वर्ग ॥ वि॒श्वाहा॑ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव॑न्तो अनम॒वा अना॑गसः । उ॒घन्तै त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रतं पश्येम सूर्य ॥ ७ ॥ १ तस्मान् कमपि मूको, 3. रक्ष्ये रक्षत्यर्थः मूको. ३ भथ विक्ष, अघूँ वि. ५५ यत् त्रिअ', भ यत् वि. ६. निबन्धनवाया वि थ, निर्धनत्वाया वि. ७०७. नास्ति मूको. ४. तु वि.