पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सू २४, मं ६ ] नवेमं मण्डलम् २९८३ इ॒न्द्रो॒ इति॑ । यत् । अवि॑ऽभिः । सु॒तः । प॒वित्र॑म् । प॒रि॒ऽधाव॑सि । अर॑म् | इन्द्र॑स्य | धाम्ने॑ ॥५॥ घे० इन्दो ।' यदा स्वं ग्रारभिः सुतः पवित्रम् परिधावसि तदा शरीराय ॥ ५ ॥ पर्याप्तं भवमि इन्द्रस्य पव॑स्व वृत्रहन्तमै॒क्थैभि॑र॒नु॒माच॑ः । शुचिः पाव॒को अभ॑तः ॥ ६ ॥ पव॑स्व । वृ॒त्र॒ह॒न्ऽत॒म॒ । उ॒क्थेभि॑ः । अ॒नु॒ऽमार्थः । शुचि॑ः । कः । अयु॑तः ॥ ६ ॥ वेङ्कट० निगदमिद्धा ॥ ६ ॥ शुचिः पाव॒क उ॑च्यते॒ सोम॑ः सु॒तस्य॒ मध्वः॑ | दे॒वा॒ावीरि॑घश॑स॒हा ॥ ७ ॥ शु॒चि॑िः। पा॒य॒कः। उ॒च्यते॒। सोम॑ः । सु॒तस्य॑ | मध्ये॑ः । दे॒व॒ऽअ॒यः । अ॒घश॑स॒ऽद्दा ॥ ७ ॥ पेङ्कट निर्मल: शोधकः उच्यने सोमः अभिपुतस्य मधोः सबन्धीति अंशुभ्यः सुतं सोममाद सोऽयं देवानामविसा रक्षसां 'इन्ता इति ॥ ७ ॥

  • इति षष्टाष्टके अष्टमाध्याये चतुर्दशो वर्गः ॥

[ २५ ] हळहच्युत भागस्य ऋषिः । पवमानः सोमो देवता । गायत्री छन्दः । पत्र॑स्य दस॒साध॑नो दे॒वेभ्य॑ः प॒तिये॑ हरे । म॒न्द्भ्यो॑ वा॒यवे॒ मद॑ः ॥ १ ॥ पव॑स्य । दक्ष॒ऽसाध॑नः । दे॒वेभ्य॑ः । येङ्कट० दृढच्युत भागस्त्यः | पघस्व बायवे व मदुकरः ॥ १ ॥ पी॒तये॑ । हरे॒ । म॒रुत्ऽभ्यः॑ । वा॒यवे॑ । मद॑ः ॥ १ ॥ साधयिता देवपानार्थ हे हरितवर्ण ! मरुद्भ्यः चलत्य वर्षमान दिया हितोऽभि योगामा मेश ॥ २॥ पव॑मान । धि॒या । हि॒तः । अ॒भि । योनि॑म् । कनि॑क्रदत् । धर्म॑णा | वायुम् । आ । वि॒श॒ ॥ २ ॥ वेङ्कट० पवमान । अगुल्या एतः अभि विश स्थानम् शब्दं कुर्वन् । पायुम् आ विश इति वायुः यायव्यं पात्रम् इति ॥ २ ॥ एवदेवाह- कर्मणा सं॑ दे॒वैः शॊभते॒ वृषा॑ क॒वियो॑ना॒ावधि॑ प्रि॒यः । वृत्र॒हा दे॑व॒वीत॑मः ॥ ३ ॥ सम् । दे॒वैः । शोभते॒ । वृषा॑ । क॒विः । योनौ॑ । अधि॑ । प्रि॒यः । वृत्र॒ऽहा | दे॒व॒ऽवत॑मः ॥ ३ ॥ ४-४, नास्ति को ... इन्द्रस्य नि २. मेधाः वि अ. ५०५.०००सा वि. ६-६. युटितम् वि. ३७३ ३-३.६ वि