पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे गभाये अ॒स्य पी॒त्वा मदा॑ना॒ामिन्द्रो॑ वृ॒त्राय॑ति॒ । ज॒धान॑ ज॒पन॑च्च॒ नु ॥ ७ ॥ अ॒स्य । प॒ला । मदा॑नाम् । इन्द्र॑ । वाणि॑ । अ॒प्र॒ति । ज॒धान॑ । ज॒धन॑त् । च॒ । नु ॥ ७ ॥ पेट० 'मदाराणां मध्ये अमुम्दशन प्रतिगतोऽभ्यं ↑ जधान, हस्त रक्षित्रम्' इति ॥ ७ ॥ इति पछाएन अष्टमाध्याये प्रयोदशो धर्म || २९८२ [२४] काश्यपेऽसितो देवो वा ऋषि | पवमान सोमो देवता | गायत्रो छद्र है। प्र सोमा॑सो अधन्विपुः पन॑मानास॒ इन्द॑नः । श्रीशा॒ना अ॒प्यु मृञ्जत ॥ १ ॥ न । सोमा॑स । अ॒र्धान्चि॒षु॒ । परमानास | इन्देव | श्राणाना । अप्ऽसु । मृज्जत ॥ १ ॥ घेङ्कट० प्रगच्छन्ति सोमा पूयमाना दीप्ता | गोभि श्रीयमाणा वसतीवरीषु च मृज्यते ॥ १॥ ४ [ भ६, अ ८, व १३० 3 अ॒भि गावो॑ अर्थान्त्रपुरापो॒ न प्र॒वता॑ य॒तीः । पुना॒ना इन्द्र॑माशत ॥ २ ॥ अ॒भि । गान॑ । अ॒ध॒न्विषु॒ । आप॑ । न । प्र॒ऽनता॑ । य॒ती । पुना॒ना | इन्द्र॑म् | आ॒श॒तु ॥ २ ॥ चेङ्कट० अभिगच्छन्ति गमनशीलः इव इव आप इव प्रवणन गच्छन्त्य । इ दम् व्यामुवन्ति ॥ २ ॥

  • पूयमाना च

प्र प॑रमान धन्नसि॒ सोमेन्द्रा॑य॒ पात॑वे । नृभि॑र्य॒तो वि नीयसे ॥ ३ ॥ प्र । पन॒मान । ध॒न्व॒सि । सोम॑ । इन्द्रा॑य | पाने । नृऽ । य॒त । बि । यसे॒ ॥ ३ ॥ पानाय नृभि गृहीत विनीयग च · घेङ्कट० ' गच्छसि पवमान सोम इन्द्रस्य हरिर्धानात् ॥ ३ ॥ । त्व सो॑म नृ॒माद॑न॒ पय॑स्त्र चर्षणी॒ीस | सस्र्यो अ॑नु॒माः ॥ ४ ॥ यम् । साम । नृ॒ऽमादैन । पवस्त्र | च॒र्पणि॒ऽसहे | सस् । य । अ॒नु॒ऽमाय॑ ॥ ४ ॥ वेङ्कटम् सोम | नृणा मदयिता पवस्व चपणीनाम्' अभिभवित्र इन्द्राय य स्त्रोतव्यः ॥ ४ ॥ इन्द्रो॒ यद॒द्रे॑भिः सु॒तः प॒वित्र॑ परि॒धाव॑सि । अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥ ५ ॥ fq° Fat ↑ति विभ ४ अय° वि भ ५ ९ चषणीयानाम् वि* म वि' यद्यन्ति जि. वि ८८ वि ‡ àवि* मदन' विद २१ नास्ति मूको ६ नारित वि ३ यच्छति ७ नास्ति