पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. ३३, मं ४ ] दशमं मण्डलम् ३३७७ तानि च सन्तुवाययन्त्रे अथवा लोके शिश्नम् ' प्रजनन प्रसिद्धम् । यत्सादृदयाघात्र पुच्छ शिवमुच्यते । यथा मूषिका यापितानि सूत्राणि अप्रगन्धित्वात् स्वानि या पुच्छानि तैलभाण्डके घृतभाण्डके १ आध्य आयो या प्रक्षिप्योसायं च विविध भक्षयन्ति एवम् मा माम् असम्पद्यमाना शतकतो। बहुकर्मन् । पागभोगकामा वि विविधम् अति दु समन्ति स्तोतारम् सन्तम् तेतर एतशाल सहन् सततम् अस्मान् हे मघवन् | धनवन् ! सुमृळय ईप्सितार्थप्रदानेन सुठु मुसय अध अथ पिता इष प्रियहितयो न अस्माकम् भव ॥ ३ ॥ पेट माम् आभ्यः विविधम् अदन्ति, यथा सूत्राणि मूपिका अनाति, स्तोतारम् ते शतकतो ।। तथा सति सकृत् सुदु धनवन् इद्र अस्मान् सुसय । अथ पिता इव च अस्माकम् भव इति ॥ ३ ॥ यु॒रु॒थर॑णमाघृ॒णि॒ राजा॑नं॒ त्रास॑द॒स्यनम् । मंहि॑ष्ठं वि॒पामृप॑ ॥ ४ ॥ कृ॒रु॒ऽनत्र॑णम् । आ॒व॒णि॒ । राजा॑नम् । त्रास॑द॒स्यनम् । महि॑ष्ठम् । वा॒घम् । ऋषि॑ ॥ ४ ॥ उद्गीथ० इन्द्रादिदेवाभ्यनुशया बुरुश्रवणम् कुरव तेपा ● ऋत्विज उच्यन्ते कर्मणां कर्तृध्वात् । आवृणि मर्यादया वृणोमि प्रार्थये स्तुतीना श्रोतारम्, सवतयाजिनम् एतसामान वेत्यर्थ देवयागायें धनम् राजानम् त्रासदस्यवम् सदस्य पुत्रम् महिष्टम् अतिशयेन महित दातार धनानाम् । केपामर्थाय वाघताम् वाघत ऋत्विन उच्यते । तेषामयय ऋषि क्थप ॥ ४ ॥ चेङ्कट० 'दुरुश्रवणम् आमिमुख्येन' प्रार्थितवान् अस्ति धनम् राजानम् सदस्य पुत्रम् अतिशयेन दावारम् ऋत्विजाम् ऋपि अहमिति ॥ ४ ॥ । यस्य॑ मा इ॒रितो॒ रथे॑ ति॒स्रो वह॑न्ति साध॒या । स्तने॑ स॒हस्र॑दक्षिणे ॥ ५ ॥ यस्य॑ 1 मा॒ । ह॒रित॑ । रथे॑ । ति॒स्र । वह॑न्ति । स॒धृ॒ऽया । स्तने॑ । स॒हस्र॑ऽदक्षिणे ॥ ५ ॥ उद्गीथ० लब्ध्वा राजतो धनम् अनन्तर किं करोपीति चेत् । उच्यते - यस्य इत्यादित्य निदिश्यते हरिरसम्बन्धात् । यस्यादित्यस्य स्वभूता हरित तिल हरित्सज्ञका 'अश्वा त्रयो मध्यमा रथे कथ चद्दन्ति | नियुक्त्ता सन्त मा मा कवध यजमान प्रति वहति प्रापयन्त्यादित्यम् । क्रियाविशेषण चैतत् । साधु शोभनम् । स्ववे स्तौमि साधुया प्रथमैकवचनस्य च्छान्दस था । वाजपेयादौ ॥ ५ ॥ अत पर 'यस्य' इति सूक्तशेषे मृते सहस्रदक्षिणे बहुदक्षिण यज्ञे मित्रातिथौ नृपे उपमध्वस सेहादू ऋषि शोकमपानुदत् । विभ १शस्निग्ध मूको. २ पायि० वि* अ ६६ नास्ति वि. ७ इरिस° मूको १४ मम विर अ ३ सम्पा मूको. ८८ वा तयोमै मूको. ५ मदितां ९ पनु मूको