पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

t प्राग्वेदे समाप्ये [ अ ७, अ ७ व २८ स्व॒रीर्यत् सूत॑ स॒द्यो अ॒ज्यमा॑ना॒ा व्यति॑रव्य॒थः कृ॑णुत॒ स्वगो॑पा । पुत्रो यत् पूर्वैः पि॒नोर्जनि॑ष्ट श॒म्या गौज॑गार॒ यज॑ पु॒च्छान् ॥ १० ॥ स्त॒रो । यत् । सृते॑ । स॒द्य । अ॒ज्यमा॑ना । व्य । अ॒व्य॒थी । कृ॒ण । स्पा । पुत्र । यत् । पि॒त्रो । जने॑ष्ट | श॒म्याम् । गौ । जगार | यत् । हु | पृच्छान् ॥ १० ॥ वेङ्कट० निवृत्तप्रसया यदा पुन सूते, शदानीम् एव निपिय्यमानरेतस्का सा शत्रूणां व्यथपिनी स्वभूतरक्षणा व्यथारहिया करोति प्रज्ञा इति शमीम् भाइ | अने अनमियो पुत्र बदा प्रक्ष अभि भरण्या जायते तदानीम् इय पृथिवी मान्चित् शम्याम् उद्गिरति शम्या शस्याम् उद्भिरति शम्या शमी' । 'इमाम् शर्मा पृच्छतिविपक्षय | शम्यागर्भाद् भवत्याद् अरण्यो भाहरणम् इति ॥ १० ॥ ३३६८ उ॒त कण्ठै नृपः पु॒त्रमा॑हुरु॒त श्या॒नो धन॒माद॑त्त वा॒ाजी । प्र कृ॒ष्णाय॒ रुश॑दपिन्य॒तोष॑ध्रु॒तमन॒ नक॑रस्मा अपपेत् ॥ ११ ॥ । उ॒त । कन॑म् । नृ॒ऽसद॑ । पुनम् । आहु । उता । धन॑म् । आ । अ॒द॒त्त॒ । वा॒ाजी । प्र । कृ॒ष्णाय॑ । रश॑त् । अ॒पि॒न्वत । ऊ । ऋ॒तम् । अन॑ । नार्के । अ॒स्मै॒ । अपे॒त् ॥ ११ ॥ वेङ्कट० अपि च वण्वम् ऋषिम् नृषद पुत्रम् आहु । स इयायवर्ण सन् अस्मात्" अग्ने हविष्मान् धनम् आ अदत्त । अपि च अस्य अमे 1 कृष्णवर्णाय नार्पदाय कण्वाय श्वेत रूपम्

  • प्र अपियत । तद्यतिरिक्तोऽयो न यस्मै कृण्वाय इत्य यज्ञम् अवर्धयत् । 'युव श्यावाय

रुशतीमदत्तम् ' ( ऋ १,११७, ) इत्युतम् ॥ ११ ॥ 'इति सप्तमाष्टके सप्तमाध्याये अष्टाविंशो वर्ग ' ॥ [ ३२ ] ‘कवप ऐऌप ऋपि । इन्द्रो दुक्ता नगती छन्द अन्त्याश्चतसस्त्रिष्टुभ प्र सु ग्मन् धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र॒सीद॑तः । अ॒स्माक॒मिन्द्र॑ उ॒भये॑ जुजोपति॒ यत् स॒ोम्यस्यान्ध॑स॒ो वुर्बोधते ॥ १ ॥ प्र । सु । म्मतः॑ । धि॒य॒सानस्य॑ । स॒क्षणि॑ । थर । वि॒रान् । अ॒भि । सु 1 प्र॒ऽसीद॑त । अ॒स्माक॑म् । इद्र॑ । उ॒भय॑म् । जुजो॑प॒ति॒ । यत् । स॒म्यस्य॑ | अन्ध॑स । बुबोधति ॥ १ ॥ ८ १ यथा वि ५२ रमी श्मी विक्ष ४ प्रयनिवि श्र ३३ यामझरी वि यामशरोर का शम वि सन् मृको मपिन्वत मुको ६ त्रुटितम् वि भरें, कम दि ८८ नास्ति मको ७ ७ प्रापिवन वि अ', G