पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३१, मं९ ] दशर्मं गण्डलम् न । ए॒ताव॑त् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । उ॒क्षा | सः । द्यावा॑पृथि॒वी इति॑ । वि॒भुर्ति॒॑ । त्वच॑म् । प॒वित्र॑म्। कृ॒णुत॒ । स्व॒धाऽवा॑न् । यत् । इ॒म् । सूर्य॑म् । न । ह॒रित॑ः । वह॑न्ति ॥ ८ ॥ उद्गीय० न एतावत् नैतावद् देवजातं सामर्थ्ययुक्तम् । किन्तर्हि । एना एम्यो देवेभ्यः परः उत्कृष्टः अन्यत् अन्यः हिरण्यगर्भः अस्ति उक्षा सेता प्रजानां स्रष्टेत्यर्थः । सः हिरण्यगर्भः परमसूक्ष्मो घायुरूपो लिङ्गात्मा अन्तरनुप्रविश्य द्यावापृथिवी विभर्ति धारयति । किञ्च त्वचम् पवित्रम् म सन्मयोमात्मीयां स्वचं तनुमित्यर्थः, दीप्तं या मन्त्रम् कृणुत करोति स्वधावान् । कदा करोति । यत् यदा ईम् इमाम् स्वधम् सूर्यम् हरितः अश्वाः न वहन्ति, तदा देवमृष्टेः प्रामित्यर्थः ॥ ८ ॥ वेङ्कट० अस्य परस्ताए एतावत् प्रमाणम् अन्यत् भूतम् न अस्ति । सः सेक्ता द्यावापृथिच्यो धारयति । सोऽयम् त्वचम् आत्मीयां दीसिम् पवित्रम् करोति बलवान् यत् पुनाम् हरयः वहन्ति सूर्यम् इव सदीया अश्वाः ॥ ८ ॥ स्ते॒गो न क्षामत्ये॑ति पृ॒थ्व मिह॒ न वातो॒ वि ई॑ वाति॒ भूम॑ । मि॒त्रो यत्र॒ वरु॑णो अ॒ज्पमा॑ने॒नो॒ऽग्निर्व॑ने॒ न व्यसृ॑ष्ट॒ शोक॑म् ॥ ९ ॥ स्ते॒गः। न । क्षाम् । अति॑ । ए॒ति॒ । पृथ्वीम् । मिह॑म् । न । वात॑ः । वि । इ॒ । वा॒ाति॒ । भूर्म । मि॒त्रः । यत्र॑ । वरु॑णः । अ॒ज्यमा॑नः । अ॒ग्निः । वने॑ । न । वि । असृ॑ष्ट । शोक॑म् ॥ ९ ॥ उद्गीथ० [स्तैगः 'स्त्यै ध्ये शब्दसघातयोः' । रश्मिसघात आदित्यः क्षाम् पृथिवीम् पृथ्वीम् विस्तीर्णाम् मिहम् सर्वस्य न अति एति नातिगच्छति तेजसा समस्तां न व्याप्नोति । पृथिवी स्तूयते । सेक्त्रों वृष्टिम् वातः मध्यस्थानो देवो वृष्टिकर्मण्यधिकृतः न ह नैक विवाति वातिरत्रान्तर्णी- तण्यर्थो द्रष्टव्यः । विविधं गमयति भूम भूना बहुत्वेन । सर्वा वृष्टिं न पातयत्यसामर्थ्यात्, सावशेषामेव पातयतीत्येवं वृष्टिः स्तूयते । अथवा रुतेगो 'रश्मिसघातरूप आदित्यः पृथिवीं नायेति इति आदित्यः स्तूयते । एवं बातो वृष्टि न विविधं गमयति भूमेिं प्रति सावशेष यत्र प्रजापतौ मित्रः च वरुणः च ॥ ९॥ मेव वर्धतीति वातः स्तूयते । येङ्कट० स्वेगः' नाम मण्डूकवद् वर्षांसु प्रादुर्भवति । सः स्तेगः न विस्तीर्णाम् भूमिम् इतस्ततः अति • गच्छति । वृष्टिम् " च वातः न मध्ये गच्छति मद्दतीम् । मित्रावरुणौ तेजोभिः अग्यमानः दवाशि: १२ अरण्ये हव विसृजतः स्वं रश्मि" यस्मिम्काले ग्रीष्मवसन्तयोः ॥ ९ ॥ १-१. ताव मूको. धन द्द० वि स 'वान्यभ्य ६° वि. मरित्रि॰ चि’ अ'; 'रूमवि॰ वि॰११, १२. देवा° मूको. १३. 'तम् वि अ', 'द बि', ५. रम्भा रुको, ५. ६मां विर ९. स्तोको वि ३-३. देविस्टे: प्रतीत्येत्ययं वि अ अ ६. नाग° मूको. •. सो मूको. १०. अभि वि अ. अ. १४-१४. स रदभीन् वि अ. 930 ४-४. वान्द- ८. रु. वृटि: मूको.