पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३५१ सू २९, ४] मं दशम मण्डलम् ² स्तुतिर्वा सर्वगुणमाहिणी । विञ्च आ त्वा आडुपसर्गश्रुते तयोग्यक्रियापदाध्याहार । कदा वा आराध्य त्वाम् शक्याम् शकिरन गत्यर्थ । अन्तर्णीतष्यर्थ । गमयेयम् उपमम् मदन्तिकम् । किम् । राध धनम् अन्नै ॥ ३ ॥ वेङ्कट० क से मद इद्र! रमयिता भवति । यज्ञद्वाराणि स्तुती च कदा त्वा त्वदीयोऽश्व अभि गच्छ उद्गुण । मा प्रति "उप हरति अभिमुख स्तुत्यर्थम् शक्नुयाम् अद्द त्वाम् आ गमयामि अन्तिकम् धनार्थम् अन्नार्थम् च ॥ ३ ॥ कदु॑ यु॒म्नमि॑न्द्र॒ त्वाप॑तो॒ नॄन् कया॑ धि॒या क॑रसे कन्न॒ आग॑न् । मि॒त्रा न स॒त्य उरुगाय भृत्या अन्नं सम॑स्य॒ यदस॑न् मनी॒पाः ॥ ४ ॥ कत् । ऊँइति॑। द्यु॒म्नम्। इ॒न्द्र॒ | चाऽव॑त । नॄन् । कया॑ । धि॒या । क॒रसे॒ | कत् । न । आ । अ॒गन् । मि॒त्र । न । स॒त्य । उ॒रुऽगा॒य॒ । भू॒यै । अन्ने॑ । स॒म॒स्य॒ । यत् । अस॑न् । म॒पा ॥ ४ ॥ बहूना आ अगन् 1 उद्गीध० कत् उ कदा वा युनम् अञ्च हविर्लक्षणम् अस्मदीयम्, अत्सोति शेष । हे इन्द्र] त्वायत त्वत्सदृशान् नॄन् मनुष्यान् अस्मान् ' कया धिया कया अनुग्रहबुद्ध्या करसे करिष्यसि । क्त कदा आगमिष्यसीत्यर्थ । हे उरुगाय | बहुगते । वा न अस्मान् प्रति भक्ताना' गतिभूत । इत्यर्थ विस्तीर्णगते । वा, सर्वगतीनां मध्ये महागते । वत्यर्थ 1 किमिव किमर्थज्ञ न सत्य मूलै यथा कश्चित् स्निग्ध अविसवादी भरणीय- योगक्षेमवहनाय " आपद्यागच्छेतू परया प्रीत्था, एवम् । कस्मादेवमुच्यस कदा मा प्रत्यागमिष्यसि भरणायेति । यन् यस्मात् अन्ने आहारे शरीर स्थितिनिमित्ते समस्य सवर्स्याऽस्मदादिकस्य प्राणिन असन् भवन्ति मनीषा प्रज्ञा अन्नाभिरापलक्षणा " ॥ ४ ॥ उच्यते - मिन चेङ्कट० किम् अचम् इन्द्र! त्वत्सदृशान् मनुष्यान् अा गमयति । कन कर्मणा करोपि त्वम् सखा इव सत्यकर्मा त्वम् अभिरपितम् अस्माकम् | कदा वा अस्मान् आ गमिष्यसि । उरकीर्ते भरणाय भवसि अन्ने सर्वस्य स्तोतु यदा भव त बुद्धय ॥ इति ॥ ४ ॥ प्रेर॑य॒ सूरो॒ अथ॒ न पा॒ारं ये अ॑स्य॒ कामे॑ जनि॒धाइ॑व॒ ग्मन् । गिर॑श्च॒ ये ते॑ तुविजात पूर्वीर्नरि॑ इन्द्र प्रति॒शिक्ष॒न्त्यः ॥ ५ ॥ प्र । ई॑य॒ । सूर॑ । अ॒र्य॑म् । न । पा॒रम् । ये । अ॒स्य॒ । वाम॑म् । ज॒नि॒धा ऽइ॑य । ग्मन् । गिर॑ ॥ च॒ । ये । ते॒ । तु॒नि॒ऽजा॒त॒ । पूर्वी नर॑ । इ॒न्द्र॒ । प्र॒ति॒ऽशिक्ष॑न्ति । अन्ने॑ ॥५॥ २ बदन्तिविरोध मूको १त्रियावध्याय विभा विकेनि ५५ अतिविपनि नि वो विम' स्वदीयो यो दि ९ दशना वि' भाहरणावर १२-१२ "लिभिमत वि ८. तलाव मूको मध्विति विम नाभि मावि म ३ सदा वि ६दना विम भः हरणाय वि १३. भवि भ'. ७ ११. ४