पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ ७ व २२. प्र ते॑ अ॒स्या उ॒पस॒ प्राप॑रस्या नृतौ स्या॑म॒ नृत॑मस्य नृ॒णाम् । अनु॑ त्रि॒शोक॑ श॒तमाव॑ह॒न्नॄन् कुत्ते॑न॒ रथो॒ो यो अस॑त् सस॒वान् ॥ २ ॥ प्र। ते॒ । अ॒स्या । उ॒षस॑ । प्र 1 अप॑रस्या | नृ॒तौ । स्या॒म॒ । नृऽत॑म॒स्य । नृणाम् । अनु॑ । त्रि॒ऽशोक॑ श॒तम् । आ । अ॒त्र॒ह॒त । नॄन् । कुत्सैन । रथे॑ । य | अस॑त् । स॒स॒ऽनन् || २ || उद्गीथ अस्या धर्तमानाया उपस अपरस्या आगामिन्याश्च वा उपस नृतौ 'नृ नयने' | उदय- का इत्यर्थ से इन्द्रस्य स्तुत्या यागेन चाऽऽराथने प्र स्याम प्रकर्येण भवेमेत्येतद् आशाम वयम् । कीदृशस्य । नृणाम् मध्ये नृतमस्य प्रकृष्टमनुष्यस्य । कस्मात् कारणात् स्तुत्या यागेन च तवाऽऽराधनम् आशास्महे । यस्मात्त्वामिन्द्रमाराध्य तव प्रसादात् स रथ लब्ध इति शेष | य रथ असत् भवति ससवान् तव कुत्सस्य च सनिता सम्भक्ता सह बहनद्वारेण ससेविता | उक्तश्राऽयमथा मन्त्रान्तर - 'यासि कुत्सेन सरथमवस्यु ' ( + ४,१६,११ ) इति ॥ २ ॥ चेङ्कट० प्रकर्येण स्पामध् अस्या उषस प्र च परस्या नयने नृणाम् नृतमस्य सर्वेषु अहस्सु तव प्रणयने प्रभवेम । अनु आ अवहृत् तेन रथेन त्रिशोक ऋषि आत्मीयान् बहून् ऋपीन् स्वर्ग लोकम्, कुत्सेन ऋविणा युक्त य रथ अभूत् अन्नवान् इति || २ || कस्ते॒ मद॑ इन्द्र॒ रन्त्यो॑ भू॒द् दुरो गिरो॑ अ॒भ्युग्रो विवा॑न । कढ़ाही अगुप॑ मा मनीषा आलो शक्यामुप॒मं राध॒ो अनैः ॥ ३ ॥ क । ते॒। मद॑ । च॒न्द्वु । वत् । वाह॑ । अ॒र्वाक् | उप॑ रन्यै । भुत् । दुरे 1 गिरे । अ॒भि । उ॒न । वि। धा॒न॒ । मा॒ा | म॒नी॒षा | आ| त्वा । श॒क्या॒म् | उ॒प॒मम् | राधे | अने॑ ॥ ३ ॥ उद्गोध० है इन्द्र | ते तव र य रमयिता श्रीतिकर क मद कतम सोमजन्थो मद भूत् भवति । किं तावद् ईषद्मदस्तव प्रीतिजनको भवति, उत मध्यम उत वा उत्तम येन मदेन मत्त ५ सन् त्वम् दुर यज्ञगृहद्वाराणि च गिर स्तुती च अभिप्रति उम्र क्रूरः असो वा वि घाव एडर्थेऽय लोट् | यज्ञगृह गन्तु स्तुती श्रोतु व 'विविध धावसि । तादृशमद योग्यसोमदानाभिप्रायेणाय' प्रश्न । किच क्न् बाइ अवाक् कदिति कदाशब्दपर्याय । बाह इत्येत्तेत नपुसकवाचिना' शब्देन इन्द्र प्रत्युद्यत इति सोम उच्यते । शवकू इति तद्विशेषणम् कदा सोम त्वत्प्रसादात् फलदानायास्मदभिमुख १०, भविष्यति इति शेप | किस कदा या सत्र प्रसादान उप मा मनीश उपगमिष्यति" सर्वार्थदर्शिनी प्रशा मा ·

भवामेत्ये विभ २-२ भास्ति विभु, ३ *मनु वि' म'. ४. नॄन् वि.

६६. स्तुमिरमि च अभि वि , तिर्मि विश ५ सतम यावं मूको ८-८ विविध ताइश इत्यन्तेन धुमक विका १०. पल- विम, विविधयायसिस विष्ण ९९ इश्यमन प्रसक वि दानाथ रास्वमुखो व ममासनायास्वस्स मुसा ११२ अ. 11. "गमिष्य दिर्ता वि 'गमिष्यति इद विभ.