पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३३८ ऋग्वेदे सभाष्ये [ अ ७, अ ७ व १८० कुतः । आरात् उपादानकारणात् प्रकृतितः इत्यर्थः । किञ्चान्यत् कुर्वन्तमपश्यम् । अचकया स्वधया अन्नेन वर्तमानम् आत्मस्थितिःच कुर्वन्तम् अपश्यम् तम् । उक्त मन्त्रान्तरे 'आनीदवात स्वधया तदेकम् ( ऋ १०, १२९, २) इति । किञ्च प्र सिपक्ति प्रकर्पेण सेवते अर्यः सर्वस्येश्वरः प्रजापतिः युगा युगानि यागकालान् यजमानजनानां कार्यत्वेन सम्बन्धिमः 1 किञ्च सद्यः समानेऽहनि शिश्ना शिश्नानि 'शिश्नम् नथतेः' ( या ४, १९ ) इति वचनात् श्रथितॄणि ताडयितॄणि हिंसितॄणि असुररक्षभादिशत्रुवृन्दानि प्रमिनानः प्रकर्येण हिंसन् नवीयान् शरीरेण बलपौरुपनयादिभिश्र नवतरः भवतीति शेषः ॥ १९ ॥ बेङ्कट० अपश्यम् वीराणां सद्धम् गच्छन्तम् अहम् आरात् चक्ररहितया रथिवर्जितया रथम् आत्मानो धारयन्त्या सेनया प्रत्यक्ष मारुतम् भागच्छन्तम् । सेघते जनानाम् स्वामी मरुद्रण: अहोरात्राणि सद्यः एव ऋथयितव्यानि प्र-हिंसन् $ नवतरः ॥ १९ ॥ ए॒तौ मे॒ गाव प्रम॒रस्य॑ युक्तौ मो ए॒ प्र सैध॒ीर्मुहुरिन्म॑म॒न्धि । आप॑श्चिदस्य॒ वि न॑श॒न्त्यर्थं सूर॑श्च म॒र्क उप॑रो बभूवान् ॥ २० ॥ ए॒तौ । मे॒ । गावो॑ । प्र॒ऽम॒रस्य॑ । यु॒क्तौ । मो इति॑ । सु । प्र | सो॒धीः । मुहु॑ः । इत् । मम॒न्ध॒ । आप॑ः । चि॒त् । अ॒स्य॒ । वि | न॒श॒न्ति॒ । अथ॑म् । सूर॑ः । च॒ । म॒र्कः । उप॑रः । ब॒भुवान् ॥२०॥ उद्गीथ कार्यकारणयोरेकत्वोपचारात् 'आत्मा वै पुननामासि' (माश १४, ९, ४,२६ ) इति वचनाध्चेन्द्र- रूपेणाऽवस्थितस्य मे मम प्रमरस्य प्रकर्पेण शत्रूणां मारयितुः स्वभूतौ गावौ शत्रून् यशांश्च प्रति गन्तारी हरी युक्तौ स्वगृहं प्रति गमनाय नियुक्तौ सु सुद्ध अभि- पूनितो मो प्र सेधी: स्तुत्युपसंहारकरणेन' अस्मद्यज्ञानू माऽपगमय । किं तर्हि । मुहुः इत् ममन्धि पुनःपुनरपीन्द्रं स्तुहि हे मम अन्तरात्मनित्यर्थः । यतः आप चित् आप एव वृष्टिलक्षणाः अस्य इन्द्रस्य वि नशन्ति अनेकार्थत्वाद्धातूनां नशतिरत्र प्राप्त्यर्थ । प्राप्नुवन्ति अर्थम् गतिम् । सूरः च सूर्यश्च प्राप्नोति इति । 'कीदृशः । मर्क: 'सृजू शुद्धौ' मार्जयिता' शोधयिता सर्वस्य उपरः बभूवान् उपरसदृशो "भवन् मेघ इव शीघ्रगतिः सनियर्थः । यस्माद् गच्छन् दुरापः तस्माद् यावन्नाऽपैति यज्ञात् तावच्छीघ्र पुनरपि स्तुहीत्यर्थः ॥ २० ॥ तो मम अधौ शत्रूणां प्रमारयितु से नियुक्तो बधे । तय त्वम् इन्द्र ! संव प्र सेधीः | साहाय्यायें मुहुर्मुहुः मदीयेन स्तोत्रेणार मुदितो भव आपः अपि देग्यः अस्य 1. मस्येश्वरः मूको. मूको S प्रदिन् भूको. ३ ७.७ मनमेर वि १००१००६मेर मूको. २-२. नास्ति वि क्ष. 'मना मूको. ४. नारित मुको, भानमेव वि. ८. मुदुःनि म'. १२. स्तोत्रे वि. + रमन मूको. +-4 मध्यक्ष मारुतैः ६०६. जैविता ९ त वि* भ'; नाहिस वि. ५ प्रायुपसँ भूको तमूको