पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ ७, अ ७, १८. ३३३६ ऋग्वेदे सभाष्ये द॒शा॒नाम् । एक॑न् । क॒पि॒लम् । समानम् । तम् । हिन्ध॒न्ति॒ । ऋत॑वे । पार्या॑य । गर्भम् । मा॒ता । सु॒ऽधि॑तम् । वृक्षणा॑सु । अवे॑न॒न्तम् । त॒पय॑न्ती । वि॒भुर्ति॒ ॥ १६ ॥ उद्गीथ० दशानाम् अहिरसा मध्ये एकम् प्रधानम् कपिलम् कपिलनामानम् ऋषिम् समानम् सामर्थ्यन तुरयम् । केन। सामर्थ्यात् प्रजापतिना। भत्र हिन्वन्तिशब्दात् पूर्वो यच्छन्दोऽध्याहार्य, तच्छन्दश्च गर्भशब्दात् पूर्वो द्रष्टव्यः | यम् हिन्वन्ति गमयन्ति प्रेरयन्ति ते चाइगिरसोडव शिष्टा । किमर्थम् | करावे यज्ञादिजगत्प्रर्वतनकर्मणे प्रज्ञानाय वा सभ्यग्ज्ञानलक्षणाय पार्याय पार प्रापणीयाय परिसमापयितव्याय यज्ञादिकर्मोपदेशनाय सम्यग्ज्ञानोपदेशनाय वेत्यर्थ । त प्रजापते गर्भम् माता प्रकृति सुधितम् सुहित सुस्थापित प्रजापतिना चक्षणासु 'वक्षणा' ( निघ १,३३ ) इति नद्य उध्यन्ते । ताभिचान प्रकृतिस्था सूक्ष्मा आपो रक्ष्यन्ते । 'प्रकृतिस्थासु सूक्ष्मा- स्वपिस्वत्यर्थं ' । अवेन तम् गर्भवासम् अकामयमानम् तुपयन्ती सम्यक् ज्ञानादुपदेष्टुं योग्योऽयमिति श्रीता सती बिभर्ति धारयति प्रजापतिनियोगात् ॥ १६ ॥ चेङ्कट० दशानाम् दिशाम् एकम् कपिलम् समानम् पतिम् सम् प्रेरयन्ति ते मरुत. कर्मणे पारभवाय सस्थाप्य भयतम् गर्भम् आत्मीयेन रसेन सुसवृत्तम् माता माध्यमिका वाग् अन्तरिक्षयासु नदीषु स्थिता सन्तुप्यन्ती बिभर्ति आत्मानम् अकामयमानम् इति ॥ १६ ॥ पीवा॑नं मे॒षम॑पचन्त वी॒रा न्यु॑ता अक्षा अनु॑ द॒ीव ओसन् । द्वा धनु॑ बृह॒तीम॒प्स्पट॑न्तः प॒वित्र॑वन्ता चरतः पु॒नन्ता॑ ॥ १७ ॥ पर्या॑नम् । मे॒षम् । अ॒पच॒न्त॒ | वी॒रा । निहा | अ॒क्षा । अनु॑ । दी॑वे । आस॒न् । द्वा । धनु॑म् । वृ॑ह॒तीम् । अ॒प्ऽसु । अ॒न्तरि॑ति॑ । प॒वित्र॑ऽवन्ता । च॒र॒त । पु॒नन्त ॥ १७ ॥ उद्गीथ० पौवानम् स्थूल मेदोयुतम् मेषम् अपचन्न प्रजापतिरूपस्येन्द्रस्यार्थाय पत्रचन्त पशुयाग कृतवन्त इत्यर्थं वोरा प्रज्ञापसे पुना अहिरस । किच दांवे देवने न्युप्ता निक्षिता सन्त अभा द्वयोरेकतरस्यानुगता" भवन्ति । एत्र प्रजापते अनु आमन् अनुगता भूता अगिरस । किय द्वा अ‌गिरसामैव मध्ये हो कोचिद्र अहिरसौ धनुम् धनुश्ब्दोइन धनु शब्दपर्याय । धनशब्दपयाँयो वा धनुर्यथा बधसाधनम् एवमज्ञानादिवधसाधनम् धनवप्रीतिसाधन वा कपिल मित्यर्थ बृहतोम् 'वृद वृद्धी'। मनापत्यादशात् वर्धयित्रीं प्रकृतिम् व वर्धयित्रीम् । उच्यते – अप्सु अन्त प्रकृतिस्थानां परमसूक्ष्माणाम् अपा मध्ये पविनवत्ता भन्न पवित्रमुच्यते । ध्यानसाधनप्रणवमन्तवन्तौ चरत परिचरत प्रजापत्यादेशात् आराध्यत पुनन्ता प्रणवध्यानेना उत्मान मनुर्धन्तो ॥ १७ ॥ १ प्रकृतिस्य सुमसर खप्ति मूको. २ जनं तृति वि . ३० वाजन्तम् वि अ. विवि नास्ति वि सिता भ ५ पनि चि . ६.६ विभूवमान वि अर, बसाया मार्न ७. पायमयमानम् मूको. ८ पचन हो ९० नास्ति मूको 10 "रेम म्यानुरागा