पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२७ म १५ ] निदधाति च धनुरिव ऊघ । घ स्थानीयम् भादित्यम् ॥ १४ ॥ दशमं मण्डलम् ३३३५ अथवा घेनुस्थानीया चौरुदकस्याऽऽधारत्वात् क्षरितृत्वाद् वृक्ष, नापि गोर्जातो छायापाशवर्जित वेङ्कट० कम्याश्चित पु तस्या रसम् अत्ति । न स पृथिव्या जातो वत्स । स क इति पृच्छति बृहन् इति । मातु अपि महान् गमनशील सदा विमुक्त कश्चित् गर्भ मातु पय अत्ति । माता च न कदाचित् सञ्चरति सर्वदा तिष्ठति । स इन्द्र इति उत्तरम् । किञ्च अयस्या पृथिया वन्सम् इमम् अभिम्, अपि या स्थावरजङ्गम च वर्षजिह्वया लिहन्ती काचित् शब्दायने माध्यमिका बाक | सा धेनु केन मार्गेण भात्मीयम् ऊध तस्मिन् वत्स नि दधाति । सनोत्तरम् इन्द्रेण इति । तदुक्तम् -'ऋतस्य सा पयसाऽपिन्वतेळा' ( ऋ ३,५५,१३ ) इति ॥ १४ ॥ स॒प्त वी॒रासो॑ अध॒रादुदा॑यन्न॒ष्टोत्त॒रात॒ात् सम॑जग्मर॒न् ते । नः॑ प॒श्चाता॑त् स्थिवि॒मन्त॑ आय॒न् दश प्राक् सानु वि ति॑िर॒न्त्यवः॑ ॥ १५ ॥ स॒प्त | वी॒रा । अ॒ध॒राद् | उत् । आयत् । अष्ट | उत्त॒रात् । सम् । अ॒जुम्मिन् । ते । न । पश्चात् । स्थ॒नि॒ऽगन्त॑ । आ॒द॒न् । दश॑ | प्राक् | सानु॑ | नि । तर॒न्ति॒ | अभ॑ ॥१५॥ उद्गीथ० प्रजापत्यात्मनेन्द्र स्तूयते । सप्त ॠपयो विश्वामित्रादय वीरास प्रजापते पुत्रा अारात् प्रतापतेरभ कायात् उत् आयन् उत्पन्ना इत्यर्थ । अट ये वसव ते उत्तरात्तात् उत्तरात् प्रदेशातू समू अजम्मिरन् सन्जतिर इत्यर्थ । नव भृगव स्थिवियन्त 'स्थिवि हलजम्मा तथा चात्र कर्षणम् उपलक्ष्यते, कृषिमन्त इत्यर्थ | पश्चावात् पृष्ठत आयन् आगता उत्पन्ना इत्यर्थ । दश अङ्गिरस प्राव अग्रत, उत्पन्ना. सन्त इति शेष, सामु समुच्छ्रित प्रदेशम् वि तिरति विवर्धयन्ति अन अशनवतो धुलोकस्य ॥ १५ ॥ अट उत्तरत सम् गच्छन्ते ते वीरा । चेङ्कट० सप्त वीरा मरुत इन्द्रस्य दक्षिणाद् उत् तिष्ठन्ति । अथ अथ नव पश्चात् ● स्थिविमत स्थानवन्त भागच्छन्ति । अथ दश अस्य प्राक् स्थिता समुच्छ्रितम् उदकं सेजो तित इति भरतोऽस्य साहाय्य प्रतिदिशम् अव. स्थाय कुर्वन्ति । अपर शाह - सप्तर्पय बालखिल्या अटो नव भृगनो दश अद्भिरस इति ॥ १५ ॥ इति सप्तमाटके सप्तमाध्याये सप्तदश वर्ग १९ ॥ दशानामे कप॒लं स॑मा॒ानं तं हिन्वन्ति॒ कर्तवें पार्योय । गर्म॑ मा॒ता सुधि॑तं व॒क्षणास्तवैनन्तं तु॒पय॑न्ती बिभर्ति ॥ १६ ॥ 'यौि ● २ सय दि ६६ सिविल समायात्र मूको. १०. "इचार दा विभ 19. अस्य यूको ४१५ ३ नाति विक्ष करण दिएका १२१२ नाहित मूको ८ ४ इद्र इत्यर्थ मूको गो ● आदेशात् ९ वीरास वि