पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३३२ ऋग्वेदे समाप्ये [ अ ७, अ ७, व १७. दर्शनहीना उद्गीथ० यस्य भमेन्द्रस्य कारणात्मरूपेणाव स्थितस्य सत अनक्षा अक्षिवर्जिता , चेतनत्यर्थं दुहिता प्रकृत्यारया जातू आस सर्वमोक्षपक्षे महाप्रलये वा सामर्थ्याद् मय्येव लीना यदि भवति, तदा क पुरुषो मत्तोऽन्य ताम् अन्धाम् मम दुहितर प्रकृत्याख्या मय्यय लीनाम् विद्वान् सर्वज्ञ इत्यर्थ, अभि मन्यात 'आत्मन्याश्रयप्रदानेन को देवोऽभिपूजयति, यद्वा क्षीरोदकचद् मया सहकीभूता तामाभिमुरयेन को जानाति, अहमेव सर्वज्ञ आत्मन्याश्रयप्रदानेनाऽभिपयामि । क्षीरोदकनन्मया सह्रैको भूता तत्वत्तो जानामि, नान्य इत्यभिप्राय । किञ्च स्तर वा मत्तोऽन्य पुरुष मेनिम् वज्रम् तम् शनुम् प्रति मुचाते मुञ्चति । स्वयमेवमुत्याप्यदानी प्रसिवक्ति - य पुरुष ईम् एन शत्रु प्रति चहाते प्रतिवहति प्राप्नोति धनार्थं गच्छति, य वा पुरुष ईम् एन शत्रुम् वरैयात् युद्धाय वरयितुमिच्छति, युद्ध प्रार्थयत इत्यर्थं स चाइमेच, नान्थ इत्यर्थं ॥ ११ ॥ २ , मन्यते "अन्धाम् इय मम अस्तु येङ्कट० यस्य अक्षिवर्जिता दुहिता जातु कदाचिद् भवति जायते स क ताम् विद्वान् अभि इति । क्तरवा तस्य अन्तर्मेनिरूपम् आरमशरीर प्रति मुञ्चति । य एना चहति, य चा एना वरयितुम् इच्छति इत्यादित्यम् अधिष्ठाय पार्थिव रसम् आदानम् इन्द्र ब्रुवत इति ॥ ११ ॥ किय॑ती॒ योपा॑ मर्य॒तो व॑ध॒योः परि॑ता॒ पन्य॑स॒ वाये॑ण । भ॒द्रा व॒धूर्म॑नति॒ यत् सु॒पेशा॑ः स्व॒यं सा मि॒त्रं च॑नु॒ते॒ जने॑ चित् ॥ १२ ॥ 1 फियंती | यो । गत धुडयो | परिप्रीता | पन्यैसा 1 वार्येण । भ॒द्रा । व॒धू । भ॒यति॒ । यत् । सु॒ऽपेशा॑ । अ॒यम् | सा । मि॒त्रम् | व॒नुते । जने । चि॒त् ॥१२॥ उद्गीथ० वियती किंपरिमाणा थोपा स्त्रीनाति मर्यत मनुष्यधर्मान् सम्भोगादिधर्मान् इच्छत पुरुषस्य वधूयो बधूकामस्य स्त्रोकामस्येत्यर्थं परिप्रीता परितुष्टा अनुरका वशवर्तिनीत्यर्थ, पायसा स्त्रोण वार्येण चरणीयेन शोभनेन सर्वगुणग्राहिणा, स्तुतस्यापि सत इति शेष, सर्वगुणोपेतस्थापि सत इत्यर्थ । मम पुनरीश्वरस्य सर्वात्मकस्य सर्वस्य नियन्तुरन्तर्यामिरूपेणा- पस्थितस्य 'इन्द्रस्य असत्य स्त्री प्रकृत्यात्मिरा परिप्रीता अनुरक्ता यशवर्तिनीत्यभिप्राय । किच "भद्रा कल्याणी सर्वगुणोपेता सुपेशा मुरूपा च भवति यत् या वधू स्त्री द्रौपदीदमय- म्यादिका सा स्वयम् आत्मनैच यम् निनम् स्निग्ध पतिम् अर्जुननादिकम्" वनुते स्वमवरधर्मेण प्रार्थयतेने चित् वरजनमध्ये स्थितम्, सच वियमाणो वरनरः अहमेवेत्यभिप्राय हप- रूप प्रतिरूपो चभूत' ( ऋ ६,४७,१८ ) इति मन्त्रलिङ्गात् सर्वात्मकत्वात् ॥ १२ ॥ बेट० ताम् इमां वधूम् इच्छत मर्गत इन्द्रय सा योगा कियती तयो मध्ये कियान् 1. मारित गूको नास्तिवि. ↑ कर मूको मूहो. ८. परमोग विभ ९ "र्जुन मया दि , २२. मास्ति मूको पूर्ति सायणानुसारिणी द् ३. वसचिद मूको. ५. धर्मम् मुको १६. सावेदस्ती वि सारेषतु विभ नयादिका अनुती मूको 10-10. मद्राणी मूको, 11. 'र्जुनैन नला' दि भ,