पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २७, मे १० ] दशमं मण्डलम् ३३३१ वेङ्कट० सम् गच्छन्ते यदा गोभि सस्यम् शादयन्तः जनानाम् स्वभूतम् भम्ये अहम् च यवम् आदयन् विस्तीर्ण क्षेत्रे अन्त । तत्र कश्चित् पशुरस्मदीयो विमोधकम् इच्छति । भयो अयुतम् सस्थानि भक्षयन्तम् भात्मीयपशु बध्नाति ॥ ९ ॥ अत्रेदु॑ मे म॑ससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यश्चतु॑ष्पात् संसृजनि॑ । स्त्रीभिर्यो अत्र॒ वृष॑णं पृत॒न्यायु॑द्धो अस्य॒ वि भ॑जानि॒ वेद॑ः ॥ १० ॥ अत्र॑।इत्।ऊ॒इति॑।मे॒ । म॒स॒से॒ । स॒त्यम् । उ॒क्तम् । द्वि॒िऽपात् । च॒ । यत् । चतु॑ ऽपात् । स॒म्ऽसृजाने॑ । स्त्र॒भिः । यः । अन्न॑ । वृष॑णम् । पुत॒न्यात् । अयु॑द्ध । अ॒स्य॒ | न | भजानि॒ | वेद॑ ॥ १० ॥ उद्गीथ र इच्छब्द एवार्थ: । सत्यशब्दाच परो द्रष्टव्य उ इति पदपूरण | अन अस्मिन् मे रोने मंससे जानीहि त्वम् सत्यम् इत् १० उत्तम् यथार्थमेव कथित मया, नार्थवादरूपेणाध्या- रोपितगुणम् एतत् स्तोत्रमित्यर्थ | किन्तत्" । द्विपात् च मनुष्यजातिकम् चतुपात् च गवादिकम् । सामर्थ्याद् अन्यदपि यहुपादेकपादादिकं स्थावरजङ्गमम् यत् तत् सर्वम् अहमेव ससृजानि उत्पादयानीति जानीहि त्वम् । किञ्च स्त्रीभिः स्रीसहशैः बल्पौरपनयव जिते पुस्पै सहय पुरष शूरम्मन्य यत्र अस्मिन् अगति वृषणम् उदकं सृष्टेरायुधवृष्टेर्वा वर्षितार माम, परित्यज्येति क्षेप, पृतन्यात् पूतन्यति पृतना सग्राम युद्धं कर्तुमिच्छति तस्य अस्य ईंडशस्य पुरुषस्य स्वभूतम् वेद धनम् अयुद्ध युद्धबर्जित सेन ताहशेन पुरुषेण सह अयोद्धा सन्नह बलादपहृत्य कि भजानि स्वसैनिकेभ्यः स्तोतृभ्यो यष्ट्र्भ्यश्च ददामीत्यर्थ ॥ १० ॥ चेङ्कट० अस्मिन्नर्थे एव इन्द्र | मे त्वम् सत्यम् मन्यसे उक्तम् - यत् यह सिहादीन् मनुष्यै एकचारिण करोमि । किं च स्वस्त्रोभि. ४ सहायै य नरो मद्राष्ट्रे निवसन् मांस पृतन्यति तस्य पुसो युद्धम् अकुर्वन्नेव अद्द धनम् आदाय अभियोवने प्रयच्छामि ॥ १० ॥ " इति सप्तमाष्टके सप्तमाध्याये पोडशो वर्ग " " ● यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्ता॑ वि॒द्वाँ अ॒भि म॑न्याते अ॒न्धाम् । क॒त॒रो मे॒नि॑ प्रति॒ तं मु॑चाते॒ यहूं वहा॑ते॒ य वा वयात् ॥ ११ ॥ यस्य॑ ॥ अ॒न॒क्षा । दु॒हि॒ता । जातु॑ । आस॑ | क । ताम् । वि॒द्वान् । अ॒भि । म॒न्य॒ते॒ । अ॒न्धाम् । ऊ॒त॒र । मे॒नम् । प्रति॑ । तम् । मुचाते॒ | य | ईम् | चहा॑ते । य । इ॒म् इ॒ा | घृ॒त्रे॒ऽयात् ॥११॥ २. भदायम् मूको, ३ अन्य मूको ४. आदापत् वि भाद्राय भ ६. नास्ति वि भ ७. इच्छन् मूको ८. द्रष्टव्वा विश् 11. किन्चित् मुको १२. यसव वि१५ १३. °भ्यमिति १६-१६० नारित मूको. च्छेवि, छ्ने वि ५. क्षेत्रम् वि भ', क्षेत्रे क्षेत्र वि. ९. नाति मूको. १० इति विक मूको १४ स्वस्तिमि गूको, १५. नतम्य वि अ', प्रतन्यति वि