पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ ७, अ ७, व १५ उद्गीथ० इत् शब्द एवार्थ उत्तरार्धस्यादावदशब्देन सह सम्बन्धयितव्य । यदि यदा अहम् युधये युद्धार्धम् सम्-नयानि अदेवयून देवान् यष्टुमनिच्छतो देवशत्रून् अयज्वन तन्या स्वशरीरेण शूशुजानान् शुचेश्चकारस्य जकारश्चान्द्रस । शोशुचानान् आत्मम्भरित्वात् पुष्टया दीप्त्या च युक्तान् पुष्टानित्यर्थ । वदा अहम् एवं मा आत्मना हेतुकर्तृत्वेन यज्ञमान या अधिष्ठाय ते तव यमानस्य स्वभूतम् तुम्रम् पीवानम् उपभम् । 'धेनुर्नृपभ' इति श्रुते धनु गाम् पचानि मदर्थं 'पचामि । तीब्रम् बहुरसम्' सुतम् अभिपुतम् पञ्चदशम् सोमम् । पूर्वपक्षापरपक्ष- सम्बन्धिपञ्चदशसङ्ख्यायुक्ततिथिसम्बन्धेन पर्णवृद्धिहासयोगात् पञ्चदश सोम तच मदर्थमह नि सिचम् दशापवित्रे द्वोणकलशे चमसपाने या सिचामि प्रक्षिपामोत्यर्थ ॥ २ ॥ > घेट० यदि एव अहम् मया सह युद्धार्थम् समू-नयानि दूतै सङ्गमयानि अदेवकामान् शरीरेण या 'साधून बाधमानान् । शुजि हिंसाकर्मा । तदानीम् पुत्रादिभि 'सहित तुभ्यम् इन्द्र प्रेरक वरिन पीवानम् वृषभम् पचानि तीव्ररसम् अभिपुतम् पञ्चदशम् कलशे सोम च नि पिञ्चामि ॥ २ ॥ नाह॑ तं वे॑द॒ य इति॒ ब्रुवी॒त्यदे॑वयून्त्स॒मर॑णे जध॒न्वान् । य॒दानाख्य॑त् स॒मर॑ण॒मृधो॑व॒दादिवं॑ मे वृष॒भ्रा प्र ब्रुवन्ति ॥ ३ ॥ न । अ॒हम् । तम् । वेद॒ । य । इति॑ । अनीति | अदे॑वऽयून् । स॒मूऽअर॑णे । ज॒ध॒न्वान् । य॒दा । अ॒व॒ऽअख्य॑त् । स॒मऽअर॑णम् । ऋघोवत् । आत् । इत् हु । मे। वष॒भा | प्र | ब्रुनन्ति ॥ ३ ॥ उगीध० महयतिरिक्त पुरपम् अहम् न वेद न जानामि, य पुरुष इति एवम् प्रवीति वत्ति -- अदेवयून् दानकामयमानान् देवद्विषोऽसुरादीन् समरणे सप्रामे जघन्वान् इतवान् अहमिति । मत्तोऽन्य समाम शत्रूणा छन्ता नास्तीत्यर्थ । किञ्च यदा यस्मिन् काल अवारयत् उत्तमस्य स्थाने प्रथम | दावायग् अवात्य न्यकूत्य" मृतवत् पश्यामि समरणम् सद्मामम् । कीदृशम् । श्रघावत् । द्वितीयाया लुग द्रष्टव्य | ऋघावन्त हिंसावत परस्परम् अतिरमित्यर्थं | आन् सदा । इत् द इति पदपूरणी मे मम स्वभूतानि यूरभा घृपभक्मणि दर्पितवृषभस्येय विकान्तानि नुवधवन्ति निर्भय चेष्टितानि प्र ध्रुव प्रस्थयन्ति विसधा वर्णयन्ति ॥ ३ ॥ ० न अदम् तम् इग्न मम पितरम् वेद, य इस्थम् प्रवीति । एतदेवाऽऽहमदेवकामान् पुद्धे अधयान् | कथ सवीतीरयाद - अनन्तरमेय" तदीयौ ऋरिजजो मम वृपभो भयो प्रतति इति ॥ ३ ॥ यद॒ज्ञति॑षु॒ पृ॒जने॒ष्वामं॑ विश्वे॑ स॒तो म॒घवा॑नो म आसन् । मि॒नामि॒ बैठ् म॒ आ सन्त॑मा॒ाक्षं प्र वं क्षणां पते पागृहये ॥ ४ ॥ ११. मोतिप्रो. २ ० मूको ३०३. ...रि भ 19 दृश्य अ 10 ३४.नि. गापासिवि ८.८. "वम् विस'. भूगगुको भयम् वि. ९ नाहित ३३ नाहित.