पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२७ मे १] दशमं मण्डलम् [२७] 'ऐन्द्रो घसुक ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः । अस॒त् सु मे॑ जरिः साभि॑वे॒गो यत् सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑म् । अना॑शीर्दाम॒हम॑स्म प्रह॒न्ता स॑त्य॒ध्व॒ते॑ वृजना॒यन्त॑मा॒ाभुम् ॥ १ ॥ अस॑त् । सु । मे॒ । ज॒रि॑त॒रिति॑ । सः । अ॒भि॒ड्वे॒गः । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑म् । अना॑शीऽदाम् । अ॒हम् | अ॒स्मि॒ । प्र॒ऽह॒न्ता । स॒त्य॒ऽध्घृते॑म् । वृ॒जि॒न॒ऽयन्त॑म् । आ॒भुम् ॥ १॥ उद्गीथ० उत्तरं सूकम् 'असत् मु मे जरितः सः' इति चतुर्विंशत्यृचम् ऐन्द्रम् इन्द्रपुत्रो वसुनो ददर्श । वासुसूतेषु स्वपुत्रमृपिं वसुकं स्तोतुमभ्युतं बाहुल्येनेन्द्रस्यास्ति स्तुतिः । सम्बोध्य स्वसामध्यं कथयतीन्द्रः, विज्ञातदेवतास्वरूपो येन मुसं स्तोप्यतीति । कार्यकारणयोकत्वोपचाराद १४, ९,४, २६) इति छचिद् इन्द्रं भेदेन । अथवा 'आमा चे पुमनामासि ( माश स्तौति बचित्, वचनाच इन्द्ररूपेणावस्थितो वमुक्र आत्मानं आर्चेितः सः अभिवेगः है जरितः ! स्तोतः ! असत् अस्ति विद्यते ममेन्द्रस्य सु शोभन. 'ओोविजी भयचलनयोः' । अधिनं प्रति मनसोऽभिचलनम् अभिगमनं वृत्तिविशेषः । यत् येन वेगेन मनोवृत्या मुन्वते मदर्थें सोमाभिपवं कुर्वते यजमानाय यज्वने शिक्षम् ददामि प्रार्थनोच्यतेऽन्यत्र । इह तु सामर्थ्यात् प्रार्थित प्रार्थितमर्थम् । किञ्च अनाशीर्दाम् माशी इविरुच्यते । प्रार्थितहविर्मयमददतम् अधिकृतं पुरुषम् । अथवा आशोरिति सोमाभिश्रयणं दध्युच्यते । तस्याऽदातारम् असोमयाजिनमित्यर्थ, अहम् अस्मि भवामि प्रहन्ता प्रकर्येण हिंसिता सत्यवतम् ध्वरतिहिंसार्थः । सत्यस्य च हिंसितारम् अनृतवादिनञ्चेत्यर्थः । वृजिनायन्तम् कुटिलं कर्तु- मिच्छन्तम्, परवञ्चनपरञ्चेत्यर्थः, आभुम् महान्तमपि हिंसिताऽस्म्यहम् ॥ १ ॥ वेङ्कट० 'वसुक्र ऐन्द्रः'। इन्द्रः 1 भवति में सुष्टु हे सर्वेषां भूतानां जरयितः ! इन्द्र! सः अभिवेगः, येन' अभिवेगेन इन्द्रार्थम् सोमम् सुन्वते यजमानाय धनं प्रयच्छामि । किं च अहम् तव आशिरस्याप्रदातारं सत्यस्य "हिंसकम् वृजिनम् आचरन्तम् अभवन्तम्" प्रहन्ता अस्मि प्रइन्मि तम् इति ॥ १ ॥ ३३२५ यदी॑द॒हं यु॒धये॑ सं॒नया॒न्यदे॑वयून् त॒न्वा॒ा शूनु॑जानान् । अ॒मा ते॒ तुम्रै वृष॒भं प॑चान तीव्रं सु॒तं प॑ञ्चद॒शं नि पि॑िञ्चम् ॥ २ ॥ यदि॑ । इत् । अ॒हम् । यु॒धये॑ ॥ स॒मूऽनया॑न । अदे॑वऽयून् । त॒न्वा॑ । शूनु॑जानान् । अ॒मा । ते॒ । तुम्न॑म् । वृ॒ष॒भम् । पचानि॒ । तीब्रम् । स॒तम् । प॒ञ्च॒ऽद॒शम् | नि । सञ्च॒म् ॥२॥ २ ५. सोमाधिभ वि. ११. नास्ति मूको. ४, मर्जितः मूको. श्वे अ ११. आप्नु' वि: प्राप्नु अ', ८. नः वि भ. 'न्द्रस्याम वि अः 'न्द्रस्य वि. ३. खोतुमुपतं वि.. ६-६ क्रमेणेन्द्र वि अ'; क्रमेणेन्द्रः ७०७. नास्ति ९. नास्ति वि""; सोम अ १०-१०० कानम् विभ