पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भग्वेदे सभाष्ये देवाना विविध मदे निमित्ते । कस्मात् एवमुच्यते । यस्मात् महान्तश्चाऽभ्यर्थिता शूरा भवन्ति ॥ १ ॥ अथ बेङ्कट० भद्रम् अस्माकम् भागमय मन प्राणम् च अन्नम् च अपि वा बल प्रज्ञान च । तव सख्ये अद्यमानस्य स्तोतारो रमन्ताम् गाव इव यवसषु ॥ १ ॥ [ अ ७, अ ७ व ११. विवक्षसे महान् भवसि | इ॒द॒स्पृश॑स्त आसते॒ विश्वे॑षु॒ सोम॒ धाम॑सु । अधा॒ा कामा॑ इ॒मे मम॒ वि वो॒ो मदे॒ वि ति॑िष्ठन्ते वसू॒यवो॒ो विन॑स॒से ॥ २ ॥ इ॒द॒ऽस्पृश॑ । ते॒ । आ॒स॒ते । विश्वे॑षु । सोम॒ | धाम॑ऽसु । अर्ध । काम । इ॒मे । मम॑ च॒ मदे । वि । ति॒ष्ठ॒न्ते॒ । व॒सु॒ऽयव॑ । विव॑क्षसे ॥ २ ॥ 1 1 उद्गीथ० है सोम 1 ते तब हृदिस्पृश हृदयस्य बुद्धे ऋत्विजः विश्वेषु सर्वेषु धामसु स्वेषु स्थानेषु, स्थित्वा त्वा स्तुवत्सु अध अथ कामा तिष्ठन्ते उत्तिष्ठन्ति किंविशिष्टा | वसूयव वसुकामा सर्वेपामेव देवाना सोमजन्य विविधमद निमित्ते । देवयागायें धन प्राध्यते । यस्मात् विवक्षसे भवन्ति अभ्यर्थिता. शूरा ॥ २ ॥ वि स्तुतिभि स्प्रष्टार ५ सन्त आसते तिष्ठन्ति स्तुवन्तस्तिष्ठन्ति इत्यर्थ । तेषु स्वस्थानेषु इमे मम हृदयादिति शेष, धनमिच्छन्त । किमर्थम् । वि व मद युष्माक सोमयागार्थमित्यर्थ । 'कस्मात् देवस्तुत्या महान् त्व भवसि । महान्तश्च परेगितज्ञा । अभिलापा चेट० हृदयस्पृश तव तिष्ठन्ति रसा विश्वेषु सोम पानेषु । अथ कामा इमे मदीया निर्गच्छन्ति धनकामा धमभ्य देवेभ्य सोम हुत्वा इद च लभेयेति ॥ २ ॥ उ॒त व्र॒तानि॑ सोम ते॒ ग्राहं मि॑ प॒क्या॑ । अधा॑ वि॒तेव॑ सू॒नवे॒ वि वो॒ो मदे॑ मृ॒ळा नो॑ अ॒भि चि॑िद॒धाद्विषि॑क्षसे ॥ ३ ॥ उ॒त । व्र॒तानि॑ । सोम॒ । ते॒ | प्र | अ॒हम् | मि॒िनामि॒ | पा॒क्या॑ । अधि॑ । पिताऽ‡न । सु॒नवे॑ । वि ॥ इ॒ । मदे॑ । मूळ ॥ न॒ ॥ अ॒भि । चि॒ित् । व॒धात् । निर॑क्षसे ॥३॥ उद्गीथ० उत अपि च ब्रतानि यागादिकर्माणि हे सोम | तेस्र्थम् अहम् प्र मिनामि प्रदिनस्मि "मकर्पण करोमि • मदा पाक्या परिपक्या सर्वार्थदर्शिन्या प्रज्ञया । अथवा व्रतविशेषण मेतत् । पाक्यानि परिनिष्ठितानि । स्वमपि अध अथ ध्वद्यागकरणानन्तर परितुष्ट सन् मूळ सुखाय भवन अस्माकम् । अभि चित् वधात् श्राभिमुख्यन स्थित्वा शासवादिवधाच्च, पाल्यास्मानिवि शेष किमिव पिता इव सूनचे यथा पिता पुत्रस्यार्थाय तैस्वरपाये सुसो भवति पारयति घ सर्वमान् पुत्रम् एवम् । किमर्थं सुखयानि पाल्यानि च स्वाम् । उच्यते - वि वः मदे युष्माक वि 1. २. विवाह वि भ सोदि सटार मूको, ६ ८८ कम्मदेव देवत्यादि भ ९ नास्ति चि ५ ● ३ कमवाम् वि' मन्ताम् वि', कामचाम् न्य तुन्गुरिंभ १०-१० चैन मि भूषो ७. श्वगु' मूको ११. "यानि मूको