पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२५, मैं १ ] दशमं मण्डलम् मधु॑ऽमत् । मे॒ । परा॒ऽअय॑नम् । मधु॑मत् । पुन॑ः । आ॒ऽअय॑नम् । ता । नः॒ । दे॒वा । दे॒वत॑या । यु॒वम् | मधु॑मत | कृत॒म् ॥ ६॥ उद्गीथ० मधुम मध्विति अग्र रसविशेष उपयते तेन, धात्र सहता मीतिरु॑क्ष्यते । युवयो प्रसादान्मधुमद् शस्त्विति शेप | प्रीतियुक्तमस्त्वित्यर्थ । मे मम परायणम् परागमनम्, योगक्षमायथं गृहाद् यहिर्गमनमित्यर्थ । मधुमत् प्रीतियुक्तमेवास्तु पुन आयनम् गृहान् प्रति आगमनमपि । कि ता तो युवम् युवां सदा महानामनुमहीवारी हे देवा! देवो न शस्मान् मधुमत सदा श्रीतिका कृतम् कुरतम् | केन | देवतया देवत्वेन, अणिमादि- देयतैश्वर्ययोगादित्यर्थं ॥ ६ ॥ चेङ्कट० मधुमत् मे यत् परायणम् अस्तु । तथा मधुमत् पुनः आयनम् । यत्र गच्छामि यत्र चाऽऽगच्छामि तदुभय मधुमद् भवतु | तो अस्मान् देवी देवत्वेन युवाम् मधुमत कुरुतम् ॥ ६ ॥ "इति ससमाष्टके सप्तमाध्याये दशमो वर्ग १ ॥ [२५] ऐन्द्र प्राजापत्यो वा विद, वासुको वसुद् वा ऋपि । सोमो देवता | भास्तारपङ्क्तिश्छन्द | भ॒द्रं नो॒ अपि॑ चातय॒ मनो॒ दक्ष॑मु॒त ऋतु॑म् । अर्धा ते स॒ख्ये अन्ध॑स॒ो नि वो मदे रणन् गावो न यव॑से॒ विव॑क्षसे ॥ १ ॥ भ॒द्रम् | नृ । अपि॑ । वा॒तय॒ मन॑ । दक्ष॑म् उ॒त । क्रतु॑म् । अध॑ । ते॒ । स॒ख्ये । अन्ध॑स॒ | | | | रन् । गाव॑ । न । यत्र॑से । वित्र॑क्षसे ॥ १ ॥ उद्द्वीध० उत्तर सौम्यमेकादशचंम् | हे सोम। भदम् कल्याण शुभसकल्पलक्षणम् न अस्माक संवन्धि मन वातय गमय प्रापय, शुभसकदपमस्मक मन कुर्वित्य | अपि दक्षम् 'दक्ष वृदो' अस्माकम् दक्ष वृद्ध सर्वव्यापिनमन्तरात्मानमपि भद्र शुभकारित्वलक्षण कुर्वित्यर्थ । उत कतुम् अस्माक बुद्धिमपि भद्र शुभाध्यवसायलक्षणं प्रापय शुभाध्यवसायिन कुर्वित्यर्थ । एतस्मिन् यथोक्त सर्वेस्मिन् कृते सति अथ त तत्र सोमस्य सम्बन्धि सख्ये कर्मणि स्तुत्यस्तोतृत्वज्ययष्टृत्वलक्षणे रणन् रमामहे, श्रीतिं कुर्म इत्यर्थ । किमिव । गाव भ सबसे यथा गावो यवसे घासे रमन्ते प्रीतिं कुर्वन्ति एवम् । किमर्थम् । स्वद्यागलक्षणे सख्ये अन्धस विद मद सोमाख्यस्यासस्य जन्यत्वेन सम्वन्धिनि युष्माक सर्वेषामेव वि. मूको. -३३१५ 9 हातृ वि अ ५०५ नास्ति मूको २. युक्त वि क्ष ६. न मूको. ३. नास्ति वि, य वि. ४. अस्मा वि* अ'; अस्माक ७. गमनाय मूको. ८ स मूको. ९ व्यव