पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२९२ ऋग्वेदे सभाध्ये [ अ ७, अ ७ व १. 'नि आ कुरु' | अथ परोक्षमाह - इन्द्र एना भस्मासु नि यच्छतु । सदर्थम् अनि एनाः गच्छन्ती. दण्डादिना उपाजतु ॥ २ ॥ पुन॑रे॒वा नि व॑र्तन्वाम॒स्मिन् पु॑भ्यन्तु गोप॑तौ । इ॒हैवाग्ने॒ निघा॑रये॒ह ति॑ष्ठ या र॒यिः ॥ ३ ॥ पुन॑ । ए॒ता । नि । वर्तन्त॒ाम् । अ॒स्मिन् । पु॒ष्य॒न्तु॒ । गोऽपतौ । इ॒ह । ए॒न । अ॒ग्ने॒ । नि । धारय । इ॒ह । तिष्ठतु । या । र॒यिं ॥ ३ ॥ उद्गीथ० पुन एता मा प्रति नि वर्तन्ताम् मम भवन्त्वित्यर्थ । भूत्वा च अस्मिन् मयि गोमतौ गवा सानादिमतीनाम् अपा वा वृष्टिलक्षणाना स्वामिनि स्वत्वेन स्थित्वा नित्यम् पुष्यन्तु पुष्टा भवन्तु | पुष्टाश्च सती इह एव अस्मिन्नेव मयि गोपतो है अन! नि धारय नियमेन स्थापय । इह एव मयि गोपतो या रयि यदपि धन चीह्यादिक चापि गोसहित तितु ॥ ३ ॥ चेङ्कट० पुन एता नि वर्तन्ताम्, निवृत्ता च अस्मिन् गोपतौ भवन्तु पुष्टा । इह एव अग्ने ! रयिम् नि धारय । इद्द तिष्ठतु या रयि ॥ ३ ॥ यन्द्रि॒यानं॒ न्यय॑नं॑ स॒ज्ञानं॒ यत् प॒राय॑णम् । आवर्तनं॑ नि॒वत॑नं॒ यो गोपा अपि॒ तं हु॑वे ॥ ४ ॥ यत् । नि॒ऽयान॑म् । नि॒ऽअय॑नम् । स॒म्ऽज्ञान॑म् । यत् । प॒रा॒ऽअय॑नम् । आ॒ऽनते॑न॒म् । नि॒ऽनते॑न॒म् । य । गो॒पा । अपि॑ । तम् | ह॒वे ॥ ४ ॥ उद्गीथ० यत् नियानम् गवा नियान नियमेन यान्त्यत्रेति नियान स्थान गोष्ठाख्यम् । यच्छन्दयो - गात तच्छन्दोऽध्याहार्य । हुव इति च क्रियापद सर्वतोऽनुय्यम् तदुषि हुवे आयामि | आद्वानमभिमुसीकरणम् । तेन चात्र तत्पूर्विका प्रार्थना लक्ष्यते । गोसहित प्रार्थय इसर्थ । न्ययनम् यदपि गया घरित्र गताना नियमेन गृहमातिलक्षण तदपि प्रार्थये । यदपि गवाम् 'सज्ञानम् सम्पम् ज्ञायतेऽनेनेति सज्ञानम् शवलादिचिह्न नाम वा तदृषि प्रार्थये । यत् कपि गवाम् परायणम् परागमन चरित्र धन प्रति गमन तदपि प्रार्थये । यदपि गवाम् आवर्तनम् यन परितुम् इतश्चेषथ प्रवर्तनं तदपि प्रार्थये । यदपि गया' चरित्वा गृहान् प्रति निवर्तनम् तदपि प्रार्थये । य अपि गोपा गोपालक, तम् अनि हुने प्रार्थये सर्वगुणोपेता गा प्रार्थप t इत्यर्थः ॥ ४ ॥ ११ वि अन्य वि ५ "उराकर" वि. ६६. नारित भ. २. चरि वि१५ २. नास्ति वि. ४४. नारित वि१५.