पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१९, २ ] दशम मण्डलम् न । व्र॒त॑च॒म् । मा । अनु॑ । गा॒ात॒ । अ॒स्मान् । ससक्त । रेवती । अनी॑षोमा । पुन॒र्व॑षु॒ इति॑ पुन ऽसू । अ॒स्मे इति॑ । धा॒र॒य॒त॒म् । दृथिम् ॥ १ ॥ उद्गीय० 'उत्तर सुतम्' 'नि वर्तध्वम्' इस्पष्टच गोदेवतम् अब्देवत वा भृगुवरणिर्भार्गवइच्यवनो या यामापनो या मथितो ददर्श हे गाव | आप । या यूयम् अन्यतो गच्छत्य निवर्तध्वम् अस्मान् प्रति । मा अनु गात अस्मत्तोऽयं पुरम् । एतन्मयोग श्रुत्या अस्मार पुत्र सियत वाइनदोहन नानपानादिद्वारेण सेवठ हे रेवती ! ग्रीझादिधमेन धनवस्य । श्रीह्यादिधनसहिता सेवध्यमित्यर्थ हे अषमा ! पुनर्वसू । पुनपुनस्यारी स्तोतां यदुणाव याच्छादयतारौ । युवामपि अम्मे अस्मासु धारयतम् स्थापयतम् रयिम् धन गोरक्षणम् अदरक्षण धा। मीह्यादिधनसहितमिति सामर्थ्यात् पूर्वयोज्यम्म् अन्नार्धर्थे वृहदेवतागराभिप्रायेण अनीपोमयो गुणभाव प्रधानभावो चा कल्प्य ( तु वृंदे ७, ० ) ॥ 1 ॥ येट० यामायनो मथित तम् आशौचात् परित्यत्तनित्यनैमित्तिक परित्यज्याssy पशवो वाऽमामन्” । स एतेन सूतेन पुनराद्धपति । निवर्तध्वम् मा अनुक्रमेण गच्छत, अस्मान सेवध्वम् पशुमत्य ! धनवत्यः । या। हे अप्नीषोमौ ।" पुनर्वसू । यो अपक्रान्त बसु पुनः पुरपाय नियच्छभ तो अस्मासु● धारयतम् रयिम् ॥ १ ॥ > पुन॑रेना॒ नि व॑र्तय॒ पुन॑रेना॒ा न्या कु॑रु | इन्द्र॑ एणा नि य॑च्छत्व॒ग्निरैना उ॒पाज॑तु ॥२॥ पुन॑ । ए॒ना । नि । व॒र्त॒य | पुन॑ । ए॒ना । नि । आ । कुछ । इन्द्र॑ 1 ए॒ना । नि । य॒च्छ॒तु॒ | अ॒ग्नि | ए॒ना । उप॒ऽआजतु ॥ २ ॥ उद्गीथ० कात्मनैवात्मान सम्मेपयति । हे मदीयान्तरात्मन् धन्यतो गच्छन्ती दृष्टिरक्षणा शुभ कि दर्शय सद्‌भिमुखी कुरु। निवर च तब नियता कुरु करोतु । अनि च यत्ता करोत्वित्यर्थ ॥ २ ॥ १५ चङ्कट० एना १२ अपक्रमिता पुन एवं निवर्तय इन्द्र पुन एना त्वच अने। भस्मासु श्रात्मायत्ता कुरु । ११ नास्ति अ ५ क्रमतू वि' अ', वि मूको ९. यावत् वि १२ पुन पना गूको विश्र गा अपो चा एना नि आ. कुछ सहायभूत एना नि यच्छतु त्वदा- एना उपाजतु उपगमयतु उपक्षिपतु" वा, उपयोग्या २२९१ ३. अशौचार वि २ खने जा व मूको ६ ते वि 'काम वि १०१० तावद् वि प्ता व वि १३ अवकाडा वि अ', भपक्रामता वि ७ व० अ एना ४ 'थजाव दिक्ष', "यनि वि" अ 99 १४ मना वि. श्य जाप ८ पशुम यो उपक्षिपयतु विभ १५. नास्ति