पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९] दशमं मण्डलम् अथ सप्तमोऽध्याय । 'नि वर्तध्व मानु गात' ध्याचिरूपासति माधव । 'वस्वादिषु प्रवक्तव्यम्' आादित सम्प्रदर्शयन् ॥ १ ॥ दसवो रद्रा आदित्या शारायनकदर्शिता । पृच्छते माज्ञवल्स्येन शरकत्याय महर्षये ॥ २ ॥ + अग्र शाय्यायनकम् -- 'क्तमे वसव इति । अमिश्च पृथिवी च वायुश्चान्तरिक्ष चादित्यश्च यौध चन्द्रमाय नक्षत्राणि चंते वसव । एतेषु हीदं सर्व वसु हितमिति । तस्माद्वसव इति । कतमे रुद्रा इति । देश पुरुषे प्राणा इति होवाच । आत्मैवादश ते यदोत्तामन्तो यन्ति अथ रोदयन्ति । तस्माद् रुद्रा इति । क्तम आदित्या इति । द्वादश मासाः संवत्सर इति होवाच' (जैना २,७७८ तु. माश ११, ६, ३, ६.८ प्रभृ.) इवि | प्रोवाच वृहदारण्ये शाकरयायैव वसून् अयं घे पृच्छते । शृणु ॥३॥ याज्ञवल्क्यस्तथ ब्राह्मण ‘क्तमे वसय इति । अभिश्च पृथिवी च वायुश्चाऽन्तरिक्ष चाऽऽदित्यच श्वौष चन्द्रमाच नवनाणि चेते' वसव' (माश ११,६,३,६ ) इत्यादिक वाजसनेयिभ्य श्रोतव्यमिति । ऋऋषिभिर्वसवोऽन्ये प्रदर्शिताः । अरुणैनाम अमिथ जातवेदाश्च पठिता नामभिश्च ते ॥ ४ ॥ ३-३ पृच्छने वि अ भिर्व॑सवोतन्य त्रि डा. वि सन्लेते वि. रुद्रानपि पठन्त्यन्यान् अरुणा गणश स्थितान् । ज्ञेयास्ते मभ्राजमाना ● अरणप्रक्रमक्रमात् ॥ ५ ॥ ये वा केचन सन्त्येते" क एतेषा समन्वय । क्रमेण सवनेयूक्तो "विविधैर्ब्राह्मणे मरिन्द्रादयोऽस्माभिरिज्यन्ते सह ॥ ६ ॥ अन्येषु चेज्यमानेषु कथ वस्वादयो चमुरुद्रादितिसुता इन्द्रेण सद् देवता सविशिष्टेन्द्र सवनानां बहुभिरन्यैर्देवै वस्वादयश्च अग्निवश्य्वादयस्तेषु प्रधाना इति गृहदेवता | गता ॥ ७ ॥ सङ्गता । प्रदर्शित ॥ ८ ॥ समन्विता | निर्णय ॥ ९ ॥ 2-1 परवादिषु च वि, पवस्वादिषु वक्त अ'; वस्वादिविह वक्त वेंॠ, २० वा वि भ ४. मे ते वि. ८. ता विभ. १२-१२ रिवेंॠम, ५५. चौधद्रमा मूको, ९ "न्याद वि अ ६ नास्ति वि. आज वि अ. ३२८९ ७ महर्षि " सज्वत