पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८२ ऋग्वेदे सभाष्ये [ अ ७, अ६, व २६ च। इसनेन चान तत्पूर्वक्रीडा लक्ष्यते । पुत्रपौत्रादिभि सह क्रीडनाय चेस्यर्थ | द्वाघीय दीर्घतर प्रकृष्टतर च व्याध्यादिरहितम् आयु जीवितम् दधाना आत्मनि धारयन्त प्राप्नुवन्त इत्यर्थं ॥ ३ ॥ वेङ्कट इमे जीवन्त मृतै व्यावृत्ता। भवतु च अस्माकम् अग्र भद्र यश इत पूर्वम् आशौचे विसृष्टे । अत उत्तर वयम् प्राञ्च गच्छेम न प्रत्यञ्चो नृत्तहसनयोयथापूर्व दर्शनाय द्वाघीय आयु प्रतरम् दधाना ॥ ३ ॥ इ॒म ज॒वेभ्य॑ः परि॒धं द॑धामि॒ मैषा॒ा नु गा॒ादप॑रो॒ अथ॑मे॒तम् । श॒तं जीवन्तु श॒रद॑ः पुरू॒चीर॒न्तर्मृत्युं द॑धता॒ परि॑तेन ॥ ४ ॥ इ॒मम् | जावेभ्य॑ 1 परि॒ऽधिम् । धाम । मा । एषाम् । नु । गा॒ात् । अप॑र । अर्थम् । ए॒तम् । श॒तम् । जी॑व॒तु । शरद॑ । पुरू॒ची । अ॒त । मृत्युम् । द॒धाम् । पर्व॑तेन ॥ ४ ॥ उद्गीथ० त्रिमि पाद: मध्यम परिधिं परिधाति शातिकर्मणि चतुर्थेन पादेनाऽइमानम् उत्तरतोऽग्ने कृत्वा ( तु आर ४ ६,९१०) । इमम् मध्यमम् परिधिम् जीवभ्य पष्ठ्यर्थे चतुर्थी । मृत्योर्मध्य इत्यध्याहार्यम् । पुत्रपौत्रादिनीवामा मृत्योथ मध्ये तिरस्करणार्थम् दधामि स्थापयामि । किमथम् एषाम् मृताना पितृणाम् अथम् एतम् अतरथ गतिरिहोच्यते । गतिमता मरणाख्याम् अपर अन्योऽपि पुत्रादिजीव क्षिप्रम् अप्राप्ते काले मा गात् मा प्रापत् इत्यनेन प्रयोजनन | सर्वथा पुत्रादिजीवा जीव तु । कियन्त कालम् । शतम् शरद । कीदृशा | पुरुची बहुचना स्वकार्यैरावैश्शीतोष्णवपादिभि अनुगवा बहुमि प्राणिभि अनुगता था अत दघताम् अन्तर्दधतु च अन्तर्हित च कुर्वन्तु मृयुम् । केन । पवतेन पायाणेन ॥ ४ ॥ वेइट० इमम् जीवेभ्य रक्षार्थ मृत्यो परिधानम्' दधामि मा एपाम् नीवताम् । अती उत्तरम् अन्य इमम् श्रध्वानम् गात् । शतम् शरद औव तु बह्नागमना । मृयुम् अत दधताम् शिलोचयेन ॥ ४ ॥ यथाहा॑न्य॒नु॒पूर्वं भव॑न्ति॒ यथा॑ ऋ॒वय॑ ऋ॒तुभि॒र्यन्त स॒ाधु । यथा॒ा न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा घा॑त॒रायूँपि कल्पयै॒पाम् ॥ ५ ॥ । यथा॑ । अहान । अ॒नु॒ऽपूर्त्रम् । भन॑न्ति । यथा॑ । ऋ॒तये॑ । ऋ॒तुऽभि॑ि । यत । साधु । यथा॑ । न । पूरम् । अपर | जहाँति । ए॒त्र | धा॒ात आयूपि कल्पय | एषाम् ॥ ५ ॥ उनीथ० यथा येन प्रकारेण अद्दानि अहोरात्राणि अनुपूर्वम् अनुक्रमण भवन परिवर्तते, यथा व तव शरददिय ऋतुभि सह यन्ति गच्छति साधु शोभनम् अविपर्यासन एवम् यथा 1'वारिस' २८ भूको ३ स्मृति मूको नागोमूको, ● रक्षणार्थी वि. ७ दबानु मूको १२ बचयस्तेनम वि म. मता विभ 11 मारित वि ४ "देवात्मान' मूको ९. उपरि अ ५ मास्ति १०. जीवत