पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् १८, मे २] दशमं मण्डलम् मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदे॑त॒ द्वाषी॑य॒ आयु॑ः प्रत॒रं दधा॑नाः । आ॒प्याय॑मानाः प्र॒जया॒ा धने॑न शुद्धाः पूता भ॑वत यज्ञियासः ॥ २ ॥ मृ॒त्योः । प॒दम् । यो॒पय॑न्तः । यत् । ऐतै । दाधी॑यः । आयु॑ः । प्र॒ऽत॒रम् । दधा॑नाः । आ॒ऽप्याय॑मानाः । प्र॒ऽजया॑ । धनैन | शुद्धाः | पु॒ताः । भवत | य॒ज्ञियास॒ः ॥ २ ॥ । उद्गीथ० मृत्योः 'स्वभूतम् पदम्' पद्यतेऽस्मिक्षति पदं पितृयाणं तत् योपयन्तः विमोहयन्तः परि वर्जयन्त इत्यर्थः यन् यस्मात् ऐत गतवन्तो यूर्य देवयानेन पथा। यस्मान्मृत्योः स्वभूतं पितृयाणप्रापकं कर्म परित्यज्य देवयानपापकर्मणि प्रवृत्तः दीर्घतरं प्रकृष्टतरं च म्याध्यादिरहितम् आयुः जीवितम् दधानाः धारयन्तः प्रामुवन्त इत्यर्थः । आप्यायमानाः प्रवर्धमानाच प्रजया पुत्रपौत्रादिकया धनेन च गवाश्वहिरण्यादिकेन जन्मान्तरसश्चित- दुरितक्षयात शुद्धा भवत । वर्तमानजन्मार्जितदुरितक्षयात् च पूता भवत यूयम् हे यज्ञियासः । यशसम्पादिनो यजमानाः ! ॥ २ ॥ बेङ्कट० मृत्योः गच्छतः पदम् अपुनरागमनार्थम् योग्यन्तः यत् गच्छय मृतस्य बन्धवः ? दीर्घतरम् आयु: आत्मनि प्रतरम् निधानाः तेन प्रजया धनेन च आप्यायमानाः शुद्धाः पूताः व भवत अत उत्तर कामं यज्ञाः ॥ २ ॥ इ॒मे जि॒वा वि मृ॒तैराच॑च॒न॒न्नभ॑द्भद्रा दे॒वहू॑तिनो॑ अ॒द्य | प्राञ्च॑ अगाम नृ॒तये॒ हसा॑य॒ द्राषी॑य॒ आयु॑ अत॒रं दधा॑नाः ॥ ३ ॥ इ॒मे । ज॒वाः । वि । मृ॒तैः । आ । अव॒वृ॒न॒न् । अभू॑त् । भ॒द्रा । दे॒वऽहू॑तिः। नः॒ः ॥ अ॒द्य । प्राश्च॑ । अ॒गा॒म॒ । नृ॒तये॑ । हसा॑य । द्राधी॑यः । आयु॑ः । प्र॒ऽन॒रम् । दधा॑नाः॥ ३ ॥ २२८१ वि मृतैरायन्' इत्येतां पठन्तः सव्यं बाहु । इम मृतस्य सम्बन्धिमः जोवाः वयं पुत्रपौत्रादयः क्षेमेण" पराङ्मुखीभूता इत्यर्थः । मृतैः पञ्चम्यर्थे उद्गीथ० इमशानकर्म कृत्वानन्तरम् 'इमे जीवाः प्रत्यावर्तमानाः प्रत्यग् अनवेक्षमाणा." व्रजन्ति विआ भवनन् प्रसव्यं व्यावृत्ताः, १"संस्कृत्य तृतीया । इमे मृतेभ्य पितृभ्यः व्यावृत्ताश्च अभूत् भूता सुवृत्ता भद्रा कल्याणी क्षेमकारी देवहूतिः देवस्य यमस्य हूतिराह्वान यत्र सा देवहूति: श्मशानक्रिया पितृमेधाख्या । इदानीम् प्राञ्चः प्राचितारः प्रकृष्टया गत्या गन्तारो भूत्वा अगाम गृहान् प्रति गच्छामो वयम् । किमर्थम् । नृतये 'नृती गात्रविक्षेपे । स्वकर्मणि गात्रविक्षेपार्थम्, स्वकर्मानुष्ठानायेत्यर्थः । इसाय हसनाय २. त मूको, ३. एल वि०५. ७. °मोपरितदुरि° मूको. 1- 1. सभूतपद अ वि. ६. गवा च हिर० वि०३. ८. मूको. अ'; योदयन्ते वि. ११. बाहुः अवि. १२. मन्यनपेक्षमाणः मूको, मूको. १४-१४, सधुर्मः त्यक्षेमेण वि, संस्कुर्भः ...क्षेमेण अ वि. १०. नास्ति वि. १६. सूतश्व मूको. १५ प्रान्चिकारः विम १८. गन्तारा दि. ४. पुत्रलोलिकया मूको. ५ वा शप° वि ९. भोवयन्तः वि १२. नास्ति ३५. इमा विग; दमा र वि.